________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
................... मूलं [-]/गाथा ||१७|| ........... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत सूत्रांक
१५
||१७||
श्रीमलय-1
दायतीति धर्मः स एव वररत्नमण्डिता चामीकरमेखला यस्य स धर्मवररत्वमण्डितचामीकरमेखलाकः 'शेषाद्वेति|| संघस्य म्गिरीया
स
न्दरेणी नन्दीवृत्तिः #कप्रत्ययः तस्य, इह धर्मो द्विधा-मूलगुणरूप उत्तरगुणरूपश्च, तत्रोत्तरगुणरूपो रत्नानि मूलगुणरूपस्तु मेखला, न।
कापयं. गा. खलु मूलगुणरूपधात्मकचामीकरमेखला विशिष्टोत्तरगुणरूपवररत्नविभूषणविकला शोभते ॥ इहोच्छूितशब्दस्य ।
१२-१७ ॥४६॥
व्यवहितः प्रयोगः, ततश्चायमर्थः-नियमा एव इन्द्रियनोइन्द्रियदमरूपाः कनकशिलातलानि तेषु उच्छ्रि-3 तानि उज्वलानि ज्वलन्ति चित्तान्ये(त्राण्ये)व कूटानि यस्मिन् स तथा तस्य, इह मन्दरगिरी कूटानामुच्छ्रि-1 तत्वमुज्ज्वलत्वं भासुरत्वं च सुप्रतीतं, सङ्घमन्दरगिरिपक्षे तु चित्तरूपाणि कूटान्युच्छ्रितानि अशुभाध्यवसायपरित्यागादुजबलानि प्रतिसमयं कर्ममलविगमात् जलन्ति उत्तरोत्तरसूत्रार्थस्मरणेन भासुरत्वात् , तथा नन्दन्ति सुरासुरविद्याधरादयो यत्र तन्नन्दनं वनम्-अशोकसहकारादिपादपवृन्दं नन्दनं च तदनं च नन्दनयनं लतावितानग
तविविधफलपुष्पप्रवालसङ्घलतया मनो हरतीति मनोहरं, 'लिहादिभ्यः' इत्यच् प्रत्ययः, नन्दनवनं च तन्मनोहरं Pच तस्य सुरभिखभावो यो गन्धस्तेन 'उडुमायः' आपूर्णः, उद्धमायशब्द आपूर्णपर्यायः, यत उक्तमभि
मानचिह्नन-“पडिहत्यमुद्धमायं अहिरे(य)इयं च जाण आउण्णो" तस्य, सङ्घमन्दरगिरिपक्षे तु नन्दनं-सन्तोषः,
तथा हि तत्र स्थिताः साधवो नन्दन्ति, तच विविधामापध्यादिलब्धिसङ्कलतया मनोहरं, तस्य सुरभिः है शीलमेव गन्धः तेन व्याप्तख, अथवा मनोहरत्वं सुरभिशीलगन्धविशेषणं द्रष्टव्यम् ॥ जीवदया एव .
दीप अनुक्रम [१]
P॥४६॥
murary.orm
~103~