________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
................... मूलं [-]/गाथा ||१५|| .......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
.........
|न्दरेणी
प्रत
सूत्रांक
||१५||
CCCCRACKE
संवरवरजलपगलियउज्झरपविरायमाणहारस्स । सावगजणपउररवंतमोरनच्चंतकुहरस्स ॥१५॥ संघसमविणयनयपवरमुणिवरफुरतविजुजलंतसिहरस्स।विविहगुणकप्परुक्खगफलभरकुसुमाउलवणस्स ॥१६/2
पम्यं. गा. नाणवररयणदिप्पंतकंतवेरुलियविमलचूलस्स । वंदामि विणयपणओ संघमहामंदरगिरिस्स ॥ १७॥ १२-१७ | गाथापट्केन सम्बन्धः, सम्यक्-अविपरीतं दर्शनं–तत्त्वार्थश्रद्धानं सम्यग्दर्शनं तदेव प्रथमं मोक्षाङ्गतया सारत्वादरवजमिव सम्यग्दर्शनवरवणं तदेव दृढं-निष्पकम्पं रूढं-चिरप्ररूढं गाढं-निविडमवगाढं-निमन पीठं-प्रथम| भूमिका यस्य स तथा, इह मन्दरगिरिपक्षे वज्रमयं पीठं दृढादिविशेषणं सुप्रतीतं, सङ्घमन्दरगिरिपक्षे तु सम्यग्दर्श-R नवरवज्रमयं पीठं रहें शङ्कादिशुषिररहिततया परतीर्थिकवासनाजलेनान्तःप्रवेशाभावतश्चालयितुमशक्यम् , रूढं प्रतिसमयं विशुद्धयमानतया प्रशस्ताध्यवसायेषु चिरकालं वर्तनात्, गाढं तीव्रतत्त्व विषयरुच्यात्मकत्वाद्, अवगाढं | जीवादिषु पदार्थेपु सम्यगवबोधरूपतया प्रविष्टं, तं बन्दे, सूत्रे प्राकृतत्वात् द्वितीयार्थे षष्ठी, यदाह पाणिनिः खग्राकृतलक्षणे-द्वितीयार्थे पष्ठी', अथवा सम्बन्धविवक्षया पष्ठी, यथा माषाणामश्नीयादित्यत्र, यद्वा इत्थंभूतस्य सङ्घम|न्दरगिरेयत् माहात्म्यं तद् वन्दे इति माहात्म्यशब्दाध्याहारापेक्षया षष्ठी, तथा दुर्गती प्रपतन्तमात्मानं धार१ नगरह एक पउमे चंदे सूरे समुहमेरेमि । जो उवमिजद समय संघ गुणायर वंदे ॥१॥ गुणस्यणुचलकंडम सीलसुगंधितवमंटिउदेस । वदामि विणयपणओ संघमहामंदरगिरिस्स ।। २ ॥ (अधिकमिदं युग्ममन्यत्र)
दीप अनुक्रम
[१५]
मा१३
SARERSAAmatural
~102