________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
................... मूलं [-]/गाथा ||१०|| ............ पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत सूत्रांक ||१०||
संघस्य स
श्रीमलय-दतपस्तेजोदीसलेश्यस्य, तथा ज्ञानमेवोद्योतो-वस्तुविषयः प्रकाशो यस स तथा तस्य ज्ञानोद्योतस्य, 'जगति'
लोके 'भद्रं कल्याणं, भवत्विति शेषः, दमः-उपशमः तत्प्रधानः सङ्घः सूर्य इव सङ्घसूर्यः तख दमसकसूर्यस्य ॥ १५ नन्दीवृत्तिः
सम्प्रति सङ्घस्यैवाक्षोभ्यतया समुद्ररूपकेण स्तवं चिकीर्षुराह॥४५॥ भदं धिइवेलापरिगयस्स सज्झायजोगमगरस्स । अक्खोहस्स भगवओ संघसमुदस्स रुंदस्स ॥११॥
__ (संघ एव समुद्रः) सबसमुद्रः तस्य भद्रं भवत्विति क्रिया शेषः, किंविशिष्टस्य सत इत्याह-तिवेलापरि-माला गतस्य' धृतिः-मूलोत्तरगुणविषयः प्रतिदिवसमुत्सहमान आत्मपरिणामविशेषः सैव बेला-जलवृद्धिलक्षणा तया परि- गा.११ गतस्य, तथा खाध्याययोग एव कम्मेविदारणक्षमशक्तिसमन्विततया मकर इव मकरो यस्मिन् स तथा तस्य, तथा २० 'अक्षोभ्यस्य परीपहोपसर्गसम्भवेऽपि निष्प्रकम्पस्य - 'भगवतः' समग्रैश्चर्यरूपयशोधर्मप्रयत्नश्रीसम्भारसमन्वितस्य | 'रुन्दस्य' विस्तीर्णस्य ॥ भूयोऽपि सङ्घस्यैव सदास्थायितया मेरुरूपकेण स्तवमाहसम्मदंसणवरवइरदढरूढगाढावगाढपेढस्स । धम्मवररयणमंडिअचामीयरमेहलागस्स ॥ १२ ॥
॥४५॥ नियमूसियकणयसिलायलुजलजलंतचित्तकूडस्स । नंदणवणमणहरसुरभिसीलगंधुद्धमायस्स ॥१३॥ जीवदयासुंदरकंदरुद्दरियमुणिवरमइंदइन्नस्स । हेउसयधाउपगलंतरयणदित्तोसहिगुहस्स ॥१४॥
दीप अनुक्रम
~101~