________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
................. मूलं -/गाथा ||९|| ...... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत
सूत्रांक
||९||
ववसंजममयलंछणअकिरियराहमुहदुद्धरिस निच्छं । जय संघचंद!निम्मलसम्मत्तविसुद्धजोण्हाया !॥९॥ संघस्य चंद्र हा तपश्च संयमश्च तपःसंयम, समाहारो द्वन्द्वः, तपःसंयममेव मृगलाञ्छनं-मृगरूपं चिहं यस्य तस्यामन्त्रणं|
उसोभ्यामो ६हे तपःसंयममृगलाञ्छन!, तथा न विद्यन्तेऽनभ्युपगमात् परलोकविषया क्रिया येषां ते अक्रिया-नास्तिकाः
&ा पम्य. त एव जिनप्रवचनशशाङ्कासनपरायणत्वाद्राहुमुखमिवाक्रियराहुमुखं तेन दुष्प्रधृष्यः-अनभिभवनीयः तस्याम
मा. ९-१० त्रणं हे अक्रियराहुमुखदुष्प्रधृष्य !, सङ्घश्चन्द्र इव सङ्घचन्द्रः तस्यामन्त्रणं हे सङ्घचन्द्र !, तथा निर्मलं-मिथ्यात्वमल४/रहितं यत्सम्यक्त्वं तदेव विशुद्धा ज्योत्स्ना यस्य स तथा, 'शेषाद्वेति का प्रत्ययः, तस्यामन्त्रणं हे निर्मलसम्यक्त्वहै| विशुद्धज्योत्लाक !, दीर्घत्वं प्रागिय प्राकृतलक्षणादवसेयम् , 'नित्यं' सर्वकालं 'जय' सकलपरदर्शनतारकेभ्योऽतिशयवान् भय, यद्यपि भगवान् सङ्घचन्द्रः सदैव जयन् वर्तते तथाऽपीत्थं स्तोतुरभिधानं कुशलमनोवाकायप्रवृत्तिकारणमित्यदुष्टम् ॥ पुनरपि सङ्घस्यैव प्रकाशकतया सूर्यरूपकेण स्तवमाह
परतिस्थियगहपहनासगस्स तवतेयदित्तलेसस्स । नाणुजोयस्स जए भदं दमसंघसूरस्स ॥१०॥ परतीथिकाः-कपिलकणभक्षाक्षपादसुगतादिमतावलम्विनः त एव ग्रहाः तेषां या प्रभा-एकैकदुर्नयाभ्युपगमपरिस्फूर्तिलक्षणा तामनन्तनयसङ्कुलप्रवचनसमुत्वविशिष्टज्ञानभास्करप्रभावितानेन नाशयति-अपनयतीति |परतीर्थिकप्रहप्रभानाशकः तस्य, तथा तपस्तेज एवं दीप्ता-उजाला लेश्या-भाखरता यस्य स तथा तस्य:
545645625
दीप अनुक्रम
o
P
elamurary on
~100~