________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
................... मूलं [-]/गाथा ||२३|| ............ पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
1515
प्रत
सूत्रांक ||२३||
RSS
दीप अनुक्रम [२३]
कात्यः 'गर्गादेर्यनिति यत् प्रत्ययः, तस्याप्यपत्यं कात्यायनस्तं कात्यायनं-कात्यायनगोत्रं वन्दे, तस्व शिष्यं शय्य-IN म्भवं वात्स्य-वत्सस्थापत्यं वात्स्यो 'गर्गादेर्यनिति यञ् प्रत्ययस्तै वन्दे तथेति समुच्चये ॥
जसभदं तुंगियं वंदे, संभूयं चेव माढरं । भदबाहुं च पाइन्नं, थूलभदं च गोयमं ॥ २४॥ | शय्यम्भवशिष्यं यशोभद्रं 'तुङ्गिक तुझिकगणं व्याघापत्यगोत्रं वन्दे, तस्य च द्वौ प्रधानशिष्यावभूतास् , तद्यथा-1 सम्भूतविजयो माढरगोत्रो भद्रबाहुश्च प्राचीनगोत्रः, तो द्वावपि नमस्कुरुते सम्भूतं चेव माढरं । भद्दवाढुंच पाइन्न मिति, तत्र सम्भूतविजयस्य विनेयः स्थूलभद्रो गौतम आसीत्, तमाह-स्थूलभद्रं, चः समुचये, गौतम गौतमस्यापत्यं गौतमः 'ऋषिवृषण्यन्धककुरुभ्य' इति अण् प्रत्ययः तं, वन्दे इति क्रियायोगः, स्थूलभद्रस्यापि द्वौ प्रधानशिष्यो बभूवतुः, तद्यथा-एलापत्यगोत्रो महागिरिवशिष्ठगोत्रः सुहस्ती । तो द्वावपि प्रणिणंसुराह
एलावच्चसगोत्तं वंदामि महागिरिं सुहत्थिं च । तत्तो कोसिअगोत्तं बहुलस्स सरिव्वयं वन्दे ॥२५॥ । इह यः खापत्यसन्तानस्य स्वव्यपदेशकारणमाद्यः प्रकाशकः पुरुषः तदपत्यसन्तानो गोत्रं, इलापतेरपत्यं एलापत्यः, 'पत्युत्तरपदयमादित्यदित्यदितेर्योऽणपवादे वा खे' इति यञ् प्रत्ययः, एलापत्येन सह गोत्रेण वर्त्तते यः स एलापत्यसगोत्रः तं वन्दे महागिरि, सुहस्तिनं च प्रागुक्तगोत्रं, तत्र सुहस्तिन आरभ्य सुस्थितसुप्रतिबुद्धादिक्रमेणापलिका विनिर्गता सा यथा दशाश्रुतस्कन्धे तथैव द्रष्टव्या, न च तयेहाधिकारः, तखामावलिकायां प्रस्तुताध्ययनकारकस्य
NROER
SARELalunlhtamatara
D
elandiarary.org
~108~