________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [१], मूलं [-] / गाथा ||१|| __ नियुक्ति: [१२]
-
प्रत
सूत्रांक ||१||
भावनीयं, 'मिथ्ये' ति भावप्रधानत्वान्निर्देशस्य मिथ्यात्वम्-अशुद्धदलिकखरूपं, 'मिथ' शुद्धाशुद्धदलिकखभावं, चशब्दः शेषौदयिकभेदसमुच्चये, अत एवोपसंहारमाह-'यावन्तो' यत्परिणामा औदयिकाः, भावा इति गम्यते, प्रक्र-13 मादेतद्विषयो यः संयोगः 'सर्वः' निर्विशेषः सः 'वाह्यः परः तद्विषयत्वाद्, बायसंयोग इति प्रकृतत्वात्सम्बन्धनसंयोगो ज्ञातव्य इति शेषः, इहापि बायशब्देन प्राग्वद् बाह्यार्पित उक्तः । आह-'भावा भवन्ति जीवस्यौदयिकः पारिणामिकश्चैव' इतिवचनादौदयिकोऽपि जीवभावत्वेन जीवार्पित एवेति कथं बाये कर्मण्यर्पित इति, अत्रोच्यते, कर्मानुभवनमुदयः, अनुभवनं चानुभवितरि जीवेऽनुभूयमाने च कर्मणि स्थितं, तत्र यदाऽनुभवितरि जीये विवक्ष्यते तदोदयः जीवगतो लेश्यादिपरिणामः प्रयोजनमस्सेत्सौदयिकः-कर्मणः फलप्रदानाभिमुख्यलक्षणो विपाक एवं तमाश्रित्य कर्मणि बाह्येऽर्पितत्वमिहौदयिकमावस्योक्तं, यदा त्वनुभूयमानस्थतया विवक्ष्यते तदोदये-कर्मणः फलप्रदानाभिमुख्यलक्षणे भव औदयिको लेश्याकषायादिरूपो जीवपरिणामः, तदाश्रयणेन चोच्यते-भावा भवन्ति जीवस्यौदयिक इत्यादि । इहापि चादेशान्तरेण वक्ष्यति-'छबिहो अत्तसंजोगों' ति 'सर्वः स' इति चैकवचनं
वाहसंयोगस्य विधीयमानतया प्राधान्यात् प्रधानानुयायित्वाच व्यवहाराणामिति गाथार्थः ॥५२॥ उभयापितस-12 द म्बन्धनसंयोगमाह
१ यत्परिमाणा इति स्यात् । परिणामस्य परिमाणताऽर्थोऽत्र वा।
दीप
अनुक्रम
wwjanatarary.om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~80