________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१], मूलं [-]/ गाथा ||१||
नियुक्ति: [५१]
प्रत
***-
सूत्रांक ||१||
*-
उत्तराध्य. जो सन्निवाइओ खलु भावो उदएण वजिओ होइ । इक्कारससंजोगो एसो चिय अत्तसंजोगो ॥५१॥ अध्ययनम् बृहद्वृत्तिः
181 व्याख्या-यः सान्निपातिकः 'खलु' पाक्यालङ्कारे भावः 'उदयेन' औदयिकभावेन 'वर्जितः' रहितो भवति, एका
दश-एकादशसङ्ख्याः संयोगा-यादिमीलनात्मका यस्मिन् स एकादशसंयोगः, सूचकत्वात् सूत्रस्यैतद्विषयो यः संयोगः, एषोऽपि, न केवलमौपशमिकादिसंयोग इत्यपिशब्दार्थः, 'चः' पूरणे, 'आत्मसंयोगः' प्राग्वदात्मार्पितसं
योगः, एकादशसंयोगाथैवं भवन्ति-औपशमिकक्षायिकक्षायोपशमिकपारिणामिकानां चतुपर्णी पट् द्विकसंयोगादश्चत्वारखिकसंयोगा एकश्चतुष्कसंयोगः, एते चमीलिता एकादशेति गाथार्थः ॥५१॥ वाह्यार्पितसम्बंधनसंयोगमाह
लेसा कसायवेयण वेओ अन्नाणमिच्छ मीसं च । जावइया ओदइया सवो सो बाहिरो जोगो ॥५२॥ - है व्याख्या-'लेश्या' लेश्याध्ययनेऽभिधास्थमानाः, कषायाश्च वक्ष्यमाणाः 'वेदना' च सातासातानुभवात्मिका
कषायवेदनं, प्राकृतत्वाद्विन्दुलोपः, 'वेदः' पुंज्युभयाभिलाषाभिव्यङ्ग्यः, मिथ्यात्वोदयवतामसदध्यवसायात्मकं सत् 8|ज्ञानमयज्ञानम् , उक्तं हि-"जह दुवयणमवयणं कुच्छियसीलं असीलमसईए । भण्णइ तह नाणंपि हु मिच्छहिहिस्स अन्नाणं ॥१॥" अत एव मिथ्यात्वोदयभाविवादस्यौदयिकत्वं, तहलिकेषु चार्पितत्वविवक्षया बाबार्पितत्वमिति || १ यथा दुर्वचनमवचनं कुत्सितं शीलमशीलमसत्याः । भण्यते तथा ज्ञानमपि मिध्यादृष्टेरज्ञानम् ॥ १ ॥
दीप
अनुक्रम
wwjanatarary.om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~79