________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [१], मूलं [-]/ गाथा ||१|| __ नियुक्ति: [४९]
प्रत
सूत्रांक ||१||
लाइहाण्यादेशभेदाभिधानद्वारेण सम्बन्धनसंयोगस्य भेद उक्तो भवति, तत्र चानर्पितस्य प्ररूपणामात्रसत्त्वेऽप्यर्पितप्रतिपक्षत्वेनैवात्रोपादानम्, अतो वस्तुतस्तस्यासत्वान्न तेन कस्यचित्संयोगसम्भव इति न तद्भेदेन संयोगभेदः,
अर्पितस्य त्वात्मपरोभयार्पितभेदतवैविध्यात् तद्भदेन त्रिविधः सम्बन्धनसंयोग इति गाथार्थः॥४९॥ तत्राऽऽत्मासर्पितसम्बन्धनसंयोगमाह1 ओवसमिए य खइए खओवसमिए य पारिणामे अ। एसो चउबिहो खल नायवो अत्तसंजोगो ॥५०॥ | व्याख्या-औपशमिके चस्य भिन्नक्रमत्वात् क्षायिके च क्षायोपशमिके च सर्वत्र सम्यक्त्वादिरूपे जीवस्य (ख)भावे तथा तेनागमोक्तप्रकारेण चस्यास्यापि भिन्नक्रमत्वात् परिणामे च जीवत्वाधात्मके च, सर्वत्र संयोग | इति प्रक्रमः, पठ्यते च-'खओवसमिए य पारिणामे य' ति स्पष्टमेव, 'एषः' अनन्तरोक्त औपशमिकादिसंयोगः दा'चतुर्विधः' चतुष्प्रकारः, 'खलु' निश्चितं 'ज्ञातव्यः' अवबोद्धव्यः, 'आत्मसंयोगः' इत्यात्माप्तिसम्बन्धनसंयोगः,IX
अत्र ह्यात्मशब्देनार्पितभाव एव धर्मधर्मिणोः कथञ्चिदनन्यत्वादुक्तः, तथा च वृद्धाः- एए हि जीवमया भवंति, ए-13 एस भावेसु जीवो नन्नो हबई' तदात्मक इत्यर्थः, ऑपशमिकादिभावानां च प्रागनादेशतोक्तावप्यत्रादेशत्वेनाभिधान सम्यक्त्वादिविशेषनिष्ठत्वेन विवक्षितत्वाद् भावसामान्यापेक्षया वेति गाथार्थः ॥५०॥ किञ्च१ तह य परिणामे इति पाठमपेक्ष्येयं व्याख्या. २ एते हि जीवमया भवन्ति, एतेभ्यो भावेभ्यो जीवो नान्यो भवतीति.
दीप
अनुक्रम
JAMERatinintamational
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~78~