________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [१], मूलं [-]/ गाथा ||१||
नियुक्ति: [३९-४१]
उत्तराध्य. बृहद्वृत्तिः
%A5%
॥२८॥
8
प्रत सूत्रांक
olo
% A
न्ये, तदुपरि चत्वारोऽधस्ताच तावत-पवाणवः स्थाप्या एते मीलिता द्वात्रिंशद्भवन्ति ४ । ओजःप्रदेशं प्रतरत्र्यसं । त्रिप्रदेश त्रिप्रदेशावगाढं च, तत्र च तिर्यग्निरन्तरमणुद्वयं विन्यस्याऽऽद्यस्याध एकोऽणुः स्थाप्यः, स्थापना १ | ० युग्मप्रदेशं प्रतरत्र्यसं पटप्रदेशं षदप्रदेशावगाडं च, तत्र च तिर्यग्निरन्तरं त्रयोऽणवः स्थाप्यन्ते तत
Jआवस्याधस्तादधऊयभावेन द्वयं द्वितीयस्य त्वध एकोऽणुःस्थाप्यः, स्थापना २ [.
ओजःप्रदेशं घनत्यत्रं पञ्चत्रिंशत्प्रदेशं पश्चत्रिंशत्प्रदेशावगाढंच, तत्र च तिर्य
निरन्तराः पञ्चाणवो न्यस्यन्ते, तेषां चाधोऽधः क्रमेण तिर्यगेव चत्वारस्त्रयो वावेकश्वाणुः स्थाप्यन्ते, स्थापना, अस्य च प्रतरस्योपरि सर्वपशिप्वन्यान्यपरमाणुपरिहारेण - दश, तथैव तेषामुपर्युपरि षट् त्रय एकश्चेति क्रमेणाणवः स्थायाः, तेषां स्थापनाः, गगनाला
न एते मीलिताः पञ्चत्रिंशद्भवन्ति ३, oood युग्मप्रदेशं घनत्र्यसं चतुष्प्रदेशं 09 चतुष्प्रदेशावगाढं च, तत्र च प्रतर-19 त्र्यन एव त्रिप्रदेशे एकतरस्योपर्यको
& ॥२८॥ माऽणुर्दीयते, ततो मीलिताश्चत्वारो भवन्ति । ओजःप्रदेशं प्रतरचतुरस्र नवप्रदेश नवप्रदेशावगाढं च, तत्र च तिर्य
दीप
ॐ
अनुक्रम
09
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~67~