________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययनं [१], मूलं [-]/ गाथा ||१|| नियुक्ति : [३९-४१]
प्रत
सूत्रांक ||१||
पंचग बारसगं खलु सत्तग बत्तीसगं तु वदमि।तिय छक्कग पणतीसा चत्तारि य हुँति तंसंमि ॥३९॥ नव चेव तहा चउरो सत्तावीसा य अट्ट चउरंसे। तिगद्गपन्नरसेवि य छच्चेव य आयए हुंति ॥४॥ पणयालीसा बारस छन्भेया आययंमि संठाणे । वीसा चत्तालीसा परिमंडलि हुँति संठाणे ॥११॥
व्याख्या-आसामर्थः स्पष्ट एव, नवरमायते षड्भेदाभिधानमव्यापित्वेन प्रागनुद्दिष्टस्यापि श्रेणिगतभेदद्वयस्थाधिकस्य तत्र सम्भवात् , तथा परिमण्डलादिवेऽपि संस्थानानां वृत्तादिभेदानामोज प्रदेशप्रतरादीनामनन्तरोद्दिष्टत्वात् प्रत्यासचिन्यायेन यथाक्रमं पञ्चकादिभिः प्रथममुपदर्शनं, पश्चात् परिमण्डलभेदद्वयस्य । तत्रौजःप्रदेशप्रतर-16 वृत्तं पञ्चाणुनिष्पन्नं पञ्चाकाशप्रदेशावगाद च, तत्रैकोऽणुरन्तरेव स्थाप्यते, चतसषु पूर्वादिदिक्षु चैकैकः, स्थापना १
युग्मप्रदेशप्रतरवृत्तं द्वादशप्रदेशं द्वादशप्रदेशावगाढं च, तत्र हि चतुर्यु प्रदेशेषु निरन्तरमन्तश्चतुरोऽणूनिधाय तत्परिक्षेपेणाष्टौ स्थाप्यन्ते, स्थापना २, ०० ओजःप्रदेशं घनवृत्तं सप्तप्रदेश सप्तप्रदेशावगाढंच, तचैवम्-तत्रैव पञ्चप्रदेशे ०००० प्रतरवृत्ते मध्यस्थितस्याणोरुपरि-18
टादधस्ताचैकैकोऽणुरवस्थाप्यते,ततो द्वयसहिताः ०००० पश्च सप्त भवन्ति ३, युग्मप्रदेशं Kघनवृत्तं द्वात्रिंशत्प्रदेशं द्वात्रिंशत्प्रदेशावगाढं च, तत्र प्रतरवृत्तो- ०० पदर्शितद्वादशप्रदेशोपरि द्वादशा
ॐॐॐ525
दीप
4%4-964458
अनुक्रम
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~66~