________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [१], मूलं [-]/ गाथा ||१||
नियुक्ति: [३९-४१]
च नव
प्रत
सूत्रांक ||१||
मिरन्तरं त्रिप्रदेशास्तिस्रः पतयः स्थाप्याः, स्थापना-गान युग्मप्रदेशं प्रतरचतुरस्रं च चतुष्प्रदेशं चतुष्प्रदेशावगाढं च, तत्र चतिर्यग्निरन्तरं द्विप्रदेशे द्वे पती स्था
ओजःप्रदेशं धनचतुरखं सप्तविंशतिप्रदेश मामिप्यत, स्थापना २,T प्रताचतरखस्यैवाध उपरि च तथैव नव नवा-°°10णयःस्थाप्याः,तत-
शावगाढं च, तत्र ००
त्रिगुणा दानव सप्तविंशतिर्भवति ३, युग्मप्रदेशं घनचतुरस्रम् अष्टप्रदेशमष्टप्रदेशावगाढंच, तत्र चतु-
प्रदेशस्य प्रतरस्यैवोपरि चत्वारोऽन्ये स्थायाः, ततो द्विगुणाश्चत्वारोऽष्टी भवन्ति ४ । ओजःप्रदेशं श्रेण्यायतं त्रिप्रदेशं त्रिप्रदेशावगाढं च, तत्र च तिर्यग निरन्तरास्त्रयोऽणवः स्थाप्याः, स्थापना १, |
युग्मप्रदेशं श्रेण्यायतं द्विप्रदेश द्विप्रदेशावगाढं च, तत्र च तथैवाणुद्वयं न्यस्यते, स्थापना २, ।
10. ओजःप्रदेशं प्रतरायतं पञ्चदशप्रदेश पञ्चदशप्रदेशावगाडं च, तत्र प्राग्वत् पतित्रये पञ्च पञ्चाणवः स्थाप्या, स्थापना ३, नानानानान युग्मप्रदेशं प्रतरायतं पदप्रदेश षट्प्रदेशावगाई च, तत्र च प्राग्वत् पतिद्वये त्रयस्खयोऽणवः | गाना स्थायाः, स्थापना ४, 161 ओजःप्रदेश बनायतं पक्षचत्वारिंशत्प्रदेश पञ्चच-|
गत्वारिंशत्प्रदेशावगाढं - -च, तत्र पञ्चदशप्रदेशस्य प्रतरायतस्यैवाध उपरि च
तथैव पञ्चदश पञ्चदशा-००० णवः स्थाप्याः, ततत्रिगुणाः पञ्चदश पञ्चत्वारिंशद्भ
दीप
अनुक्रम
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~68~