________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [१], मूलं -1/गाथा ||१|| नियुक्ति: [३०]
प्रत
बृहद्वृत्तिः
॥ २२॥
सूत्रांक
K454
||१||
विकारविरहितं तथा तथाऽऽविर्भावतिरोभावमात्रान्वितं सम्मूञ्छितसर्वप्रभेदनिर्भदबीजं द्रव्यमगृहीततरमादि- अध्ययनम् हप्रभेदस्तिमितसरःसलिलवत्, आह च-"दबंपरिणाममेतं मोत्तणागारदरिसणं किंतं । उप्पायवयरहियं दर्ष चिय निधियारंति ॥ १॥ आविभावतिरोभावमेत्तपरिणामकारणमचिन्तं । णिचं बहुरूवंपिय नडोष संतरावण्णो | ॥२॥" भावनय आह-सम्यग् विवेच्यमानोऽत्र, भाव एवावशिष्यते । पूर्वापरविविक्तस्य, यतस्तस्यैव दर्शनम् ॥१॥ तथाहि-भावः पर्यायः, तदात्मकमेव च द्रव्यं, तदतिरिक्तमूर्तिकं हि तदू रश्यमदृश्यं वा, यदि दृश्यं, नास्ति ४ तद्यतिरेकेण अनुपलभ्यमानत्वात् , खरविषाणवत्, न हि वलितमीलितपटीकृतत्रुटितसपटितादिविचित्रभवनबहिभूतमिह सूत्रादि द्रव्यमुपलभ्यमस्ति, अरश्यमपि नास्ति, तत्साधकप्रमाणाभावात्, षष्ठभूतवत्, ततः प्रतिसमयमुदयव्ययात्मकं वयंभवनमेव भावाख्यमस्ति, उक्तं च-"भांवत्वंतरभूयं किं दवं णाम? भाव एवायं । भवर्ण पइक्खणं चिय भावावती विवत्तीय ॥१॥" परमार्थतस्त्वयम्-संविनिष्ठेव सर्वापि, विषयाणां व्यवस्थितिः ।। संवेदनं च नामादिविकलं नानुभूयते ॥ तथाहि-घटोऽयमिति नामैतत्, पृथुबुनादिनाऽऽकृतिः । मृद्रव्यं भवनं
१ द्रव्यपरिणाममात्र मुक्त्वाऽऽकारदर्शनं किं तत् ? । उत्पादव्ययरहितं द्रव्यमेव निर्विकारमिति ॥ १॥ आविर्भावतिरोभावमात्रपरिणामकारणमचिन्त्यम् । नित्यं बहुरूपमपिच नट इत्र वेषान्तरापन्नः ॥ २ ॥ २ भावार्थान्तरभूतं किं द्रव्यं नाम ? भाव एवायं (. वेदम् ) भवनं Bार प्रतिक्षणमेव भाव उत्पत्तिर्विपत्तिश्च ॥१॥
दीप
अनुक्रम
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~55