________________
आगम (४३)
प्रत
सूत्रांक
|||||
दीप
अनुक्रम [3]
[भाग-३५] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं +निर्युक्तिः+वृत्तिः) मूलं [-] / गाथा ||१|| निर्युक्ति: [३०]
अध्ययनं [१],
तावपि वस्तुनि संशयादीनामन्यतमदेव स्यात्, तथा च पूज्याः - "संसय विवज्जओ वाऽणज्झवसाओऽवि वा जहिच्छाए । होजऽत्थे पडिवत्ती न वत्थुधम्मो जया णामं ॥ १ ॥ " स्थापनानय आह— स्थापनेत्याकारः, ततश्चप्रमाणमिदमेवार्थस्याऽऽकारमयतां प्रति । नामादि न विनाssकारं, यतः केनापि वेद्यते ॥ १ ॥ तथाहि नानोर्थान्तरेऽपि वर्तयितुं शक्यत्वान्न तदुलेखेऽप्याकारावभासमन्तरेण नियतनीलाद्यर्थग्रहणमित्याकारग्रहण एव ग्रहात् सर्वस्य सिद्धमाकारमयत्वं, ततो ज्ञानज्ञेयाभिधानाभिधेयादिसकलमाकारारूपितमेव संव्यवहारावतारि, तद्विकलस्य खपुष्पस्येवासत्त्वात् उक्तं च पूज्यैः- “आंगारो चिय महसवत्थुकिरियाफलाभिहाणाई । आगारमयं सर्व जमणागारं तयं नत्थि ॥ १ ॥ ण पराणुमयं वत्युं आगाराभावओ खपुष्कं व । उवलंभववहाराभावाओ णाणगारं च ॥ २ ॥" द्रव्य| नय आह-यथा नामादि नाकारं, बिना संवेद्यते तथा । नाऽऽकारोऽपि बिना द्रव्यं, सर्व द्रव्यात्मकं ततः ॥ १ ॥ तथाहि - द्रव्यमेव मृदादिनिखिलस्थास को शकुशूलकुट कपालाद्याकारानुयायि वस्तु सत्, तस्यैव तत्तदाकारानुयायिनः सद्बोधविषयत्वात्, स्थासकोशाद्याकाराणां तु मृद्द्रव्यातिरेकिणां कदाचिदनुपलम्भात्, तच्चोत्पादादिसकल
१ संशयो विपर्ययो वाऽनध्यवसायोऽपि वा यदृच्छया । भवेदर्थे प्रतिपत्तिर्न वस्तुधर्मो यदा नाम ॥ १ ॥ २ आकार एवं मतिशब्दवस्तुक्रियाफलाभिधानानि । आकारमयं सर्वं यदनाकारं तकत् नास्ति ॥ १ ॥ न परानुमतं वस्तु आकाराभावतः खपुष्पवत् । उपलम्भब्यवहाराभावतो नानाकारं च ॥ २ ॥
Education intimation
Forest Use Only
www.ncbrary.org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [ ४३] मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः
~54~