________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययनं [५], मूलं [-1 / गाथा ||२६-२७|| नियुक्ति: [२३५...]
सूत्रांक
||२६-२७||
व्याख्या-'उत्तरा' उपरिवर्तिनोऽनुत्तरविमानाख्याः, सर्वोपरिवर्तित्वात्तेषा, विमोहा इवाल्पवेदादिमोहनीयोदय-1 | अकामतितया विमोहाः, अथवा मोहो द्विधा-द्रव्यतो भावतश्च. द्रव्यतोऽन्धकारो भावतश्च मिथ्यादर्शनादिः, स द्विविधोऽपि
मरणाध्य. सततरलोद्योतितत्वेन सम्यग्दर्शनस्यैव च तत्र सम्भवेन विगतो येषु ते विमोहाः, द्युतिः-दीप्तिरन्यातिशायिनी ॥२५२॥
विद्यते येषु ते द्युतिमन्तः, 'अणुपुत्वसो'त्ति प्राग्यदनुपूर्वतः क्रमेण विमोहादिविशेषणविशिष्टाः, सौधर्मादिषु धनु- G|| ५ त्तरविमानावसानेषु पूर्वपूर्वापेक्षया प्रकर्षवन्त्येव विमोहत्वादीनि, 'समाकीण्णां' व्याप्ता 'यक्षः' देवैः, आ-समन्ताद्वसन्ति तेवित्यावासाः, प्राकृतत्वाच सर्वत्र नपुंसकतया निर्देशः, देवास्तु तत्र 'यशखिनः' श्लाघान्विताः, दीर्घसागरोपमपरिमिततया आयुरेषामिति दीर्घायुषः, 'ऋद्धिमन्तो' रनादिसम्पदुपेताः, 'समिद्धा' अतिदीसाः, 'कामरू|पिणः' कामः-अभिलाषस्तेन रूपाणि कामरूपाणि तद्वन्तः, विविध क्रियशक्त्यन्विता इत्यर्थः, न चैतदनुत्तरेष्यनुपपन्नं विशेषणमिति वाच्यं, विकरणशक्तस्तत्रापि सत्त्वात् , 'अधुनोपपन्नसङ्काशाः' प्रथमोत्पन्नदेवतुल्याः, अनुत्तरेषु
हि वर्णद्युत्यादि यावदायुस्तुल्यमेव भवति, 'भूयोऽर्चिमालिप्रभा' इति, भूयःशब्दः प्राचुर्ये, ततः प्रभूतादित्यदीप्तया .. दान ोकस्यैवादित्यस्य तारशी द्यतिरस्तीति भयोग्रहणमिति सूत्रार्थः ॥ २६ ॥ २७ ॥ उपसंहर्तुमाह
JNI॥२५॥ ताणि ठाणाइ गच्छंति, सिक्खित्ता संजमं तवं । भिक्खाए वा गिहत्थे चा, जे संतिपरिनिब्बुढा ॥२८॥ व्याख्या-तानि' अभिहितरूपाणि तिष्ठन्त्येषु सुकृतिनो जन्तव इति स्थानानि-आवासात्मकानि 'गच्छन्ति |
दीप अनुक्रम [१५४-१५५]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३] मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~511