________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [५], मूलं [-] / गाथा ||२४|| नियुक्ति: [२३५...]
प्रत
सूत्रांक ||२४||
गतिमिति, अनेन च पण्डितमरणावसरेऽपि प्रसङ्गतो वालपण्डितमरणमुक्तमिति सूत्रार्थः ॥२४॥ साम्प्रतं प्रस्तुतमेव पण्डितमरणं फलोपदर्शनद्वारेणाह४ अह जे संवुढे भिक्खू, दुण्हमेगयरे सिया । सव्वदुक्खपहीणे या, देवं वावि महिहिए ॥ २५ ॥ | व्याख्या-'अथे'त्युपप्रदर्शने 'य'इत्यनुद्दिष्टनिर्देशे 'संवृत'इति पिहितसमस्ताश्रवद्वारः 'भिक्षुरिति भावभिक्षुः, स च द्वयोरन्यतरः-एकतरः 'स्यात् ' भवेद् , ययोयोरन्यतरः स्यात् तावाह-सर्वाणि-अशेषाणि यानि दुःखानि क्षुत्पिपासेष्टवियोगानिष्टसंयोगादीनि तैः प्रकर्षेण-पुनरनुत्पत्त्यात्मकेन हीनो-रहितः सर्वदुःखप्रहीणः, स्यादिति सम्बन्धः, यद्वा-सर्वदुःखानि प्रहीणान्यस्येति सर्वदुःखप्रहीणः, आहिताश्यादेराकृतिगणत्वात् निष्ठान्तस्य परनिपातः,[१] सच सिद्ध एव, ततः स वा देवो वा, अपिः सम्भावने, सम्भवति हि संहननादिवैकल्यतो मुक्त्यनवाप्ती देवोऽपि स्वादिति, कीरग् ?-महती ऋद्धिः-सुखादिसम्पदस्पेति महर्द्धिक इति सूत्रार्थः ॥ २५ ॥ आह-गृह्णीमो देवो वा स्थादिति, यत्र चासौ देवो भवति तत्र कीदृशा आवासाः कीदृशाश्च देवा ? इत्याह
उत्तराई विमोहाई, जुइमंताणुपुष्वसो । समाइण्णाइ जक्खेहि, आवासाइ जसंसिणो ॥२६॥ दीहाउया दित्तिमंतां, समिहा कामरूविणो । अहुणोववन्नसंकासा, भुजो अञ्चिमालिप्पभा ॥२७॥ १ मण्णयरेत्ति टीका । २ रिद्धिमंता इति टीका ।
दीप अनुक्रम [१५२]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३] मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~510