________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [१], मूलं [-] / गाथा ||२३|| नियुक्ति: [२३५...]
उत्तराध्य.
अकाम
बृहदृत्तिः
मरणाध्य
॥२५॥
प्रत सूत्रांक ||२३||
व्याख्या-अगारिणो-गृहिणः सामायिक-सम्यक्त्वश्रुतदेशविरतिरूपं तस्याङ्गानि-निःशङ्कताकालाध्ययनाणुव्रतादिरूपाणि अगारिसामायिकाङ्गानि, 'सहित्ति सूत्रत्वात् श्रद्धा-रुचिरस्थास्तीति श्रद्धावान , कायेनेत्युपलक्षणत्वान्मनसा वाचा च 'फासइति स्पृशति सेवते, पोषणं पोषः, स चेह धर्मस्य तं धत्त इति पोषधः-आहारपोषधादिः, तं 'दुहतो पक्ख'न्ति तत एव द्वयोरपि सितेतररूपयोः पक्षयोश्चतुर्दशीपूर्णिमास्यादिषु तिथिषु 'एगराई | ति अपेर्गम्यमानत्वादेकरात्रमपि, उपलक्षणत्वाचैकदिनमपि, 'न हावए'त्ति न हापयति-न हानि प्रापयति, रात्रिग्रहणं च दिवा ब्याकुलतया कर्तुमशनुवन् रात्रावपि पोषधं कुर्यात् , इह च सामायिकाङ्गत्वेनैव सिद्धेर्यदस्य भेदेनोपादानं तदादरण्यापनार्थमदुष्टमेव, यद्वा-यत एवं गृहस्थोऽपि सुव्रतो दिवं कामति अतोऽगारी सामायिकाहानि । स्पृशेत् पोषधं च न हापयेदित्युपदेशपरतया व्याख्येयमिति सूत्रार्थः ॥ २३॥ प्रस्तुतमेवार्थमुपसंहर्तुमाह
एवं सिक्खासमावन्नो, गिहवासेऽवि सुब्वओ। मुचति छविपवाओ, गच्छे जक्खसलोगयं ।। २४ ॥ ___ व्याख्या-'एवम्' अमुनोक्तन्यायेन शिक्षया-व्रतासेवनात्मिकया समापन्नो-युक्तः शिक्षासमापन्नो गृहवासेड़| पि, आस्तां प्रव्रज्यापर्याय इत्यपिशब्दार्थः, 'सुनतः' शोभनत्रतो मुच्यते, कुतः ?-छविः-त्वक् पर्वाणि च-जानुकूप- रादीनि छविपर्व तद्योगादौदारिकशरीरमपि छविपर्व ततः, तदनन्तरं च 'गच्छेदू' यायात् यक्षा-देवाः समानो लोकोऽस्येति सलोकस्तद्भावः सलोकता यक्षः सलोकता यक्षसलोकता ताम् , इयं च देवगतावेव भवतीत्यर्थाद्देव
दीप अनुक्रम [१५१]
२५१॥
FILPAamasFrom Dream
wwJRRORIrary.uTI
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३] मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~509