________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययनं [५], मूलं [-] / गाथा ||२२|| नियुक्ति: [२३५...]
प्रत सूत्रांक ||२२||
ये तस्स केणइ किंचि दिण्णं, सो तेसिं वैभारपञ्चयकडगसन्निविट्ठाण पचतोपरि चडिऊण महतिमहालयं सिलं
चालेइ, एएसि उवरिं पाडेमित्ति रोहन्झाई विच्छुट्टिऊण ततो सिलातो निवडितो सिलातले संचुण्णियसबकातो य| है मरिऊण अप्पइट्ठाणे णरए समुप्पन्नो । तर्हि किमत्र तत्त्वतः सुगतिहेतुरित्याह-'भिक्खाए वत्ति भिक्षामत्ति अकति
वा भिक्षादो भिक्षाको, वा विकल्पे, अनेन यतिरुक्तः, गृहे तिष्ठति गृहस्थः स का, शोभनं निरतिचारतया सम्यग्भावानुगततया च व्रत-शीलं परिपालनात्मकमस्येति सुत्रतः, 'कामति' गच्छति 'दिवं' देवलोकं, मुख्यतो मुक्ति-II हेतुत्वेऽपि व्रतपरिपालनस्य दिवं क्रामतीत्यभिधानं जघन्यतोऽपि देवलोकप्राप्तिरिति ख्यापनार्थम् , उक्तं हि"अविरोहियसामण्णस्स साहुणो सायगस्स य जहण्णो । उववातो सोहम्मे भणितो तेलोकदंसीहिं ॥१॥" अनेन व्रतपरिपालनमेव तत्त्वतः सुगतिहेतुरित्युक्तमिति सूत्रार्थः ॥ २२ ॥ यद्भूतयोगाद्गृहस्थोऽपि दिवं कामति तत्तुमाह--
अगारिसामाइयंगाई, सड्डी कारण फासए । पोसहं दुहओ पक्खं, एगराई न हावए ॥ २३ ॥ १. च तस्मै केनचित् किञ्चित्त, स तेषु वैभारगिरिकटकसन्निविष्टेषु पर्वतस्योपरि चटित्वा ( आरुह्य ) अतिमहतीं शिलां चालयति, ४ एतेषामुपरि पातयामीति रौद्रध्यायी विछुट्य ततः शिलातो निपतितः शिलातले संचूर्णितसर्वकायच मृत्वाऽप्रतिष्ठाने नरके सभुररान्नः। र अविराद्धभामण्यस्य साधोः श्रावकस्य च जघन्येन । उपपातः सौधर्मे भणितखैलोक्यदर्शिभिः ॥ १॥
दीप अनुक्रम [१५०]
JABERatomimtirtraina
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३] मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~508