________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [१], मूलं [--1 / गाथा ||२१|| नियुक्ति: [२३५...]
उत्तराध्य. बृहद्वृत्तिः
॥२५०॥
प्रत सूत्रांक ||२१||
भावप्रधानत्वानिर्देशख जटित्वं, सङ्घाटी-वस्त्रसंहतिजनिता 'मुंडिणं ति यत्र शिखाऽपि खसमयतश्छिद्यते, ततः प्रा
अकामग्वत् मुण्डित्वं, "एतान्यपीति निजनिजप्रक्रियाविरचितबतिवेषरूपाणि लिङ्गान्यपि, किं पुनर्गार्हस्थ्यमित्यपि
मरणाध्य. शब्दार्थः, किमित्याह-नैव त्रायन्ते भवाद्दुष्कृतकर्मणो वेति गम्यते, कीदृशम् !-'दुःशीलं' दुराचारं 'परियागयंति पर्यायागतं-प्रव्रज्यापर्यायप्राप्तम् , आपत्वाच्च याकारस्बैकस्य लोपः, यद्वा-'दुस्सीलंपरियागय'ति मकारोऽलाक्षणिकः, ततो दुःशीलमेव दुष्टशीलात्मकः पर्यायस्तमागतं दुःशीलपर्यायागतं, न हि कषायकलुषचेतसो बहिर्बकवृत्तिरतिकष्टहेतुरपि नरकादिकुगतिनिवारणायालं, ततो न लिङ्गधारणादि विशिष्टहेतुरिति सूत्रार्थः ॥ २१॥ आहकथं गृहायभावेऽप्यमीषां दुर्गतिरिति ?, उच्यते| पिंडोलए व दुस्सीलो, नरगाओ न मुचइ । भिक्खाए वा गिहत्थे वा, सुव्वए कमति दिवं ॥२२॥
व्याख्या-'पिंडोलए बत्ति वाशब्दोऽपिशब्दार्थः, ततश्च 'पिडि सङ्घाते' पिण्ड्यते तत्तद्गृहेभ्य आदायर सङ्घात्यत इति पिण्डः तमबलगति-सेवते पिण्डावलगो-यः खयमाहाराभावतः परदत्तोपजीवी सोऽपि, आस्तां । गृहादिमानित्यर्थः, दुःशीलः प्राग्वत् , 'नरकात्' खकर्मोपस्थापितात् सीमन्तकादेन मुच्यते, अत्र चोदाहरणं तथा
॥२५॥ विधद्रमकः, तत्र च-सम्प्रदायः-रायगिहे णयरे एगो पिंडोलओ उज्जाणियाए विणिग्गए जणे भिक्खं हिंडइ, ण
१ राजगृहे नगरे पकः पिण्डावलगः उद्यानिकायै विनिर्गते जने भिक्षा हिण्डते, न
दीप अनुक्रम [१४९]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३] मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~507~