________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [५], मूलं [-1 / गाथा ||२८|| ___नियुक्ति: [२३५...]
*
-
प्रत सूत्रांक ||२८||
*
यान्ति, उपलक्षणत्वान्ता गमिष्यन्ति च, उपलक्षणं चैतत् सौधादिगमनस्य, तत्रापि तेषां केषाश्चिद्गमनसम्भवात् , 'शिक्षित्वा' अभ्यस्य 'संयम' सप्तदशभेदं 'तपों' द्वादशभेदं, क इत्याह-'भिक्खाए वा गिहत्थे वत्ति प्राकृतत्वादचनव्यत्ययेन भिक्षाको वा गृहस्थो वा भावतो यतय एवेतियावत् , अत एवाह-'जे'इति ये शान्त्या-उपशमेन परिनि वृताः-शीतीभूता विध्यातकषायानलाः शान्तिपरिनिर्वृताः, यद्वा-ये केचन 'सन्ति' विद्यन्ते परिनिर्वृताः, अत्रच देवो वा स्यादित्येकवचनप्रक्रमेऽपि यद्बहुवचनाभिधानं तद्याप्त्यर्थ, ततो न य एक एवेश्वराद्यनुगृहीतः स एव सम्यग्दर्शनादिमानपि दिवं कामति किन्तु सर्वोऽपि इत्युक्तं भवतीति सूत्रार्थः ॥ २८ ॥ एतचाकण्यं मरणेऽपि यथाभूता महात्मानो भवन्ति तथाऽऽह
तेसिं सुचा सपुजाणं, संजयाणं वुसीमओ । ण संतसंति मरणंते, सीलबंता बहुस्सुआ ॥२९॥ व्याख्या-तेषाम् ' अनन्तराभिहितस्वरूपाणां भावभिषणां 'श्रुत्वा' आकर्योक्तरूपस्थानावाप्तिमिति शेषः, कीरशाम् ?-'सत्पूज्यानां सतां पूजार्हाणां, सती वा पूजा येषां ते सत्पूजास्तेषां 'संयतानां संयमवतां 'वुसीमओ'त्ति || प्राग्वत् , 'न संत्रस्यन्ति' नोद्विजन्ते, कदा-मरणे मरणेन वाऽन्तो मरणान्तस्तस्मिन् आवीचीमरणापेक्षया वाऽन्त्यमरणे, प्राकृतत्वाच परनिपातः, समुपस्थित इति शेषः, 'शीलवन्तः' चारित्रिणो 'बहुश्रुता' विविधागमश्रवणावदाती
-
दीप अनुक्रम [१५६]
*---
-
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३] मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~512~