________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [५], मूलं [--] / गाथा ||१५|| नियुक्ति : [२३५...]
प्रत सूत्रांक
||१५||
विशेषेणोलय न धर्मोऽधर्मः, नञ् विपक्षेऽपि वर्तते इति धर्मप्रतिपक्षः, तं-हिंसादिकं 'प्रतिपद्य अभ्युपगम्य 'बालः' अभिहितरूपो मरणं-मृत्युस्तस्य मुखमिव मुखं मृत्युमुख-मरणगोचरं 'प्राप्तो' गतः, किमित्याह-अक्षे भन्न इव शोचति, किमुक्तं भवति ?-यथा-अक्षभरु शाकटिकः शोचति तथाऽयमपि स्वकृतकर्मणामिहैव मारणान्तिकवेदनात्मकं फलमनुभवन्नात्मानमनुशोचति, यथा हा किमेतजानताऽपि मयैवमनुष्ठितमिति सूत्रार्थः ॥१५॥ शोचना-12 नन्तरं च किमसौ करोतीत्याह
तओ से मरणंतंमि, वाले संतस्सई भया । अकाममरणं मरई, धुत्ते वा कलिणा जिए ॥ १६ ॥ व्याख्या-तत'इत्यातकोत्पत्ती यच्छोचनमुक्तं तदनन्तरं 'से' इति स मरणमेवान्तो मरणान्तस्तस्मिन् , उपस्थित इति शेषः, 'बालों' रागाद्याकुलितचित्तः 'संत्रस्यति' समुद्विजते विभेतीतियावत् , कुतः १-'भयात् ' नरकगतिग-2 मनसाध्वसाद, अनेनाकामत्वमुक्तं, स च किमेवं विभ्यत् मरणाद्विमुच्यते ? उत नेत्याह-अकामस्य-अनिच्छतो मरण|मकाममरणं तेन, सूत्रे चार्यत्वाद्वितीया, "म्रियते' प्राणांस्त्यजति, क इव कीदृशः सन् ?-'धूर्त इव' द्यूतकार इव, वाशब्दस्योपमार्थत्वात् , 'कलिना' एकेन, प्रक्रमात् दायेन, जितः सन्नात्मानं शोचति, यथा खयमेकेन दायेन जितः| | सन्नात्मानं शोचति तथाऽसावपीत्वरैर्विपाककटुभिः सङ्क्लेशबहुलैर्मनुज भोगैर्दिव्यसुखं हारितः शोचन्नेव म्रियत इति सूत्रार्थः ॥ १६ ॥ प्रस्तुतमेवार्थ निगमयितुमाह
दीप अनुक्रम [१४३]
MEMOCREE:
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३] मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~502