________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [५], मूलं [-1 / गाथा ||११|| नियुक्ति: [२३५]
उत्तराध्य.
प्रत सूत्रांक
बृहद्वृत्तिः ॥२४६॥
||११||
तओ पुढो आर्यकेण, गिलाणो परितप्पति । पभीओ परलोगस्स, कम्माणुप्पेही अप्पणी ॥११॥
अकामव्याख्या-ततो'त्तिं तकः ततो वा दण्डारम्भणायुपार्जितमलतः स्पृष्टः, केन ?-'आतकेन' आशुघातिना शूल- | मरणाध्य. विसूचिकादिरोगेण तत्तहुःखोदयात्मकेन या 'ग्लान इति मन्दोऽपगतहो वा परीति-सर्वप्रकारं तप्यते, किमुक्तं भवति -पहिरन्तथ खिद्यते, 'प्रभीत इति प्रकर्षण त्रस्तः, कुतः १-'परलोगस्स'त्ति परलोकात् , सुव्यत्ययेन पञ्चम्यर्थे । षष्ठी, किमिति ?-क्रियत इति कर्म-क्रिया तदनुप्रेक्षत इत्येवंशीलः कर्मानुप्रेक्षी, यत इति गम्यते, कस्स ?-आत्मनः, स हि हिंसालीकभाषणादिकामात्मचेष्टां चिन्तयन्न किञ्चिन्मया शुभमाचरितं, किन्तु सदैवाजरामरवचेष्टितमिति चिन्तयंश्चेतस्याततश्च तनावपि खिद्यते, भवति हि विषयाकुलितचेतसोऽपि प्रायःप्राणोपरमसमयेऽनुतापः, तथा चाहुः-"भवित्री भूतानां परिणतिमनालोच्य नियतां, पुरा यद्यत्किञ्चिद्विहितमशुभं यौवनमदात् । पुनः प्रत्यासन्ने महति परलोकैकगमने, तदेवकं पुंसां व्यथयति जराजीर्णवपुषाम् ॥१॥" इति सूत्रार्थः ॥ ११॥ अमुमेवार्थ व्यक्तीकर्तुमाह-(ग्रन्थानम् ६०००)
सुया मे णरए ठाणा, असीलाणं च जा गती । बालाणं करकम्माण, पगाढा जत्थ चेयणा ॥१२॥ व्याख्या-'सुयत्ति श्रुतानि-आकर्णितानि 'मे' इति मया 'नरके' सीमन्तकादिनानि. कानि-'ठाणा' इति । १ प्राकृतानुकरणमेतदिति प्रतिभाति ।
दीप अनुक्रम [१३९]
४॥२४६॥
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३] मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~499