________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [५], मूलं [-] / गाथा ||६|| नियुक्ति: [२३५...]
अकाम
बृत्तिः
॥२४३॥
प्रत सूत्रांक ||६||
SECRE
TOP
-20
सम्भोगजनिता चित्तप्रहत्तिः, तस्यायमाशयः-कथं दृष्टपरित्यागतोऽदृष्टपरिकल्पनयाऽऽत्मानं विप्रलभेयमिति सूत्रार्थः ।। ॥५॥ पुनस्तदाशयमेवाभिव्यञ्जयितुमाह
मरणाध्य. हत्थागया इमे कामा, कालिया जे अणागया। को जाणइ परे लोए ?, अस्थि वा नत्थि वा पुणो॥६॥
व्याख्या-हसन्ति तेनावृत्य मुखं प्रन्ति वा घात्यमनेनेति हस्तस्तम् आगताः-प्राप्ताः हस्तागताः, उपमार्थोऽत्र |गम्यते, ततो हस्तागता इव खाधीनतया, क एते ?-'इमें प्रत्यक्षोपलभ्यमानाः काम्यन्त इति कामाः-शब्दादयः,
कदाचिदागामिनोऽप्येवंविधा एव स्युरित्याह-काले सम्भवन्तीति कालिकाः-अनिश्चितकालान्तरप्राप्तयो ये 'अना|गता' भाविजन्मसम्बन्धिनः, कथं पुनरमी अनिश्चितप्राप्तय इत्याह-'को जाणइति उत्तरस्य पुनःशब्दस्वेह सम्बन्धनात् कः पुनर्जानाति ?, नैव कश्चित् , यथा-परलोकोऽस्ति नास्ति वेति, अयं चास्याशयः-परलोकस्य सुकृता-1 दिकर्मणां वाऽस्तित्वनिधयेऽपि 'को हि हस्तगतं द्रव्यं पादगामि करिष्यतीति न्यायतः क इस हस्तागतान् कामा-| नपहाय कालिककामार्थ यतेत, तत्त्वतस्तु परलोकनिश्चय एव न समस्ति, तत्र प्रत्यक्षस्थाप्रवृत्तेः, अनुमानस तु प्र-1 २४॥ |त्तावपि गोपालघटिकादिधूमादम्यनुमानवदन्यथाऽप्युपलम्भनान्निश्चायकत्वासम्भवान्न ततस्तदस्तित्वनिश्चयो नास्तित्वनिश्चयो वा, किन्तु सन्देह एव, न त्वयमेवं विवेचयति-यथाऽवाप्ता अपि कामा दुरन्ततया त्यक्तुमुचिताः, दुर-4
दीप
अनुक्रम [१३४]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३) मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~493