________________
आगम
(४३)
प्रत
सूत्रांक
||3||
दीप
अनुक्रम
[१३१]
उत्तराध्य.
बृहद्वृत्तिः
॥२४२॥
[भाग-३५] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं+निर्युक्तिः+वृत्तिः) निर्युक्ति: [२३५...]
अध्ययनं [ ५ ],
मूलं [-] / गाथा ||३||
अकाम
मन्ये मरणमनपराधवृत्तीनाम् ॥ १ ॥" न तु परमार्थतः तेषां सकामं सकामत्वं, मरणाभिलाषस्यापि निषिद्धत्वाद, उक्तं हि - " मा मा हु विचितेजा जीवामि चिरं मरामि य लहुंति । जह इच्छसि तरिडं जे संसारमहोदहिमपारं ॥ १ ॥" ति, तुः पूर्वापेक्षया विशेषद्योतकः, तच 'उत्कर्षेण' उत्कर्षोपलक्षितं, केवलिसम्बन्धीत्यर्थः, अकेवलिनो हि मरणाध्य. संयमजीवितं दीर्घमिच्छेयुरपि, मुक्त्यवातिः इतः स्यादिति, केवलिनस्तु तदपि नेच्छन्ति, आस्तां भवजीवितमिति, तन्मरणस्योत्कर्षेण सकामता 'सकृद्' एकवारमेव भवेत्, जघन्येन तु शेषचारित्रिणः सप्ताष्ट वा वारान् भवेदित्याकूत* मिति सूत्रार्थः ॥ ३ ॥ यदुक्तं- 'स्त इमे द्वे स्थाने' तत्राचं तावदाह
तत्थि पढमं ठाणं, महावीरेण देखियं । कामगिडे जहा वाले, भिसं कृराणि कुब्वति ॥ ४ ॥ व्याख्या- 'तत्रे'ति तयोरकाममरण सकाममरणाख्ययोः स्थानयोर्मध्ये 'इदम्' अनन्तरमभिधास्यमानरूपं 'प्रथ मम्' आयं स्थानं, 'महावीरेणे' ति चरमतीर्थकृता, 'तत्रैको महाप्रज्ञः' इति मुकुलितोकेर भिव्यक्त्यर्थमेतत् 'देशितं' प्ररूपितं, किं तत् इत्याह- 'कामेषु' इच्छामदनात्मकेषु 'शृद्धः अभिकाङ्क्षावान् कामयृद्धो 'यथा' इत्युपप्रदर्शनार्थः, 'बाल' इत्युक्तरूपो 'भृशम्' अत्यर्थ 'क्रूराणि' रौद्राणि, कर्माणीति गम्यते तानि च प्राणव्यपरोपणादीनि 'कुछति'ति करोति-क्रिययाऽभिनिर्वर्तयति, शक्तावशक्तावपि क्रूरतया तन्दुलमत्स्यवन्मनसा कृत्वा च प्रक्रमादकाम एव म्रियते इति सूत्रार्थः ॥ ४ ॥ इदमेव ग्रहणकवाक्यं प्रपञ्चयितुमाह
१ मा मैव विचिन्तयेः जीवामि चिरं म्रिये च लघु इति । यदीच्छसि तरीतुं संसारमहोदधिमपारम् ॥ १ ॥
For Para Fr30 Use Only
५
~ 491~
॥२४२॥
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र[ ४३ ] मूलसूत्र [४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः