________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [१], मूलं [-1 / गाथा ||१|| नियुक्ति: [२३५...]
MSRK
मरणाध्य.
प्रत सूत्रांक ||१||
--
उत्तराध्य. सम्बन्धी भावतस्तु भवपरम्परात्मकः प्राणिनामत्यन्तमाकुलीकरणहेतुः चरकादिमतसमूहो वा यस्मिन् स महौषः अकामबृहद्वृत्तिः
तस्मिन् , महत्त्वं चोभयत्रागाधतयाऽदृष्टपरपारतया च मन्तव्यं, तत्र किमित्याह-'एक' इत्यसहायो रागद्वेषादिस
हभावविरहितो गौतमादिरित्यर्थः, 'तरति' परं पारमाप्नोति, तत्कालापेक्षया वर्तमाननिर्देशः, 'दुरुत्तरति विभक्ति॥२४शा व्यत्ययाहुरुत्तरे-दुःखेनोत्तरितुं शक्ये, दुरुत्तरमिति क्रियाविशेषणं वा, न हि यथाऽसौ तरति तथाऽपरैर्गुरुकर्मभिः
सुखेनैव तीर्यते, अत एव एक इति, सङ्ख्यावचनो वा, एक एव-जिनमतप्रतिपन्नाः, न तु चरकादिमताकुलितचेतसोऽन्ये तथा तरितुमीशत इति, 'तत्रेति गौतमादौ तरणप्रवृत्ते 'एक' इति तथाविधतीर्थकरनामकर्मोदयादनुत्तरा
वासविभूतिरद्वितीयः, किमुक्तं भवति ?-तीर्थकरः, स होक एव भरते सम्भवतीति, 'महापण्णे'त्ति महती-निरायहरणतयाऽपरिमाणा प्रज्ञा-केवलज्ञानात्मिका संबित् अस्येति महाप्रज्ञः, स किं इत्याह-'इमम्' अनन्तरवक्ष्यमाणं |
हदि विपरिवर्तमानतया प्रत्यक्षं प्रक्रमात्तरणोपाय, 'पट्टति स्पष्टम्-असन्दिग्धं, पठ्यते च पण्हंति पृच्छयत इति
प्रश्नं-प्रष्टव्यार्थरूपम् 'उदाहरे'त्ति भूते लिट्, तत उदाहरे-उदाहतवान्, पठ्यते च-'अण्णवंसि महोघंसिर हाएगे तिण्णे दुरुत्तर ति, अत्र सुब्व्यत्यये विशेषः, ततश्च-अर्णवान्महौधाहरुत्तरात तीर्ण इव तीर्णः-तीरप्राप्त इति-1 ॥२४१॥ है. योगः, एको घातिकर्मसाहित्यरहितः, 'तो'ति सदेवमनुजायां परिषदि, एकोऽद्वितीयः, स च तीर्थकृदेव, शेष
प्राग्वदिति सूत्रार्थः ॥ १॥ यदुदाहृतवांस्तदेवाह
-
दीप
-
अनुक्रम [१२९]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३] मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~489