________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [१], मूलं [-] / गाथा ||१३...|| नियुक्ति: [२२१]
अकाम
उत्तराध्य बृहद्धृत्तिः ॥२३॥
मरणाध्य.
प्रत
सूत्रांक
||१३||
दुःखेनान्तः-पर्यन्तो यस्य तहुरन्तं तस्मिन् , तथा 'दीर्घ' अनादौ केषाञ्चिदपर्यवसिते चेति तत् सर्वथा परिहर्त्तव्यमेबेति भाव इति गाथार्थः ॥ २२० ॥ तद्भयमरणमाहमोत्तुं अकम्मभूमगनरतिरिए सुरगणे अ नेरइए । सेसाणं जीवाणं तब्भवमरणं तु केसिंचि ॥ २२१॥ | व्याख्या-'मुक्त्या' अपहाय, कान् ?-'अकम्मभूमगनरतिरिए चि सूत्रत्वात् अकर्मभूमिजाच ते देवकुरूत्तरकु
दिपूत्पन्नतया नरतियश्चश्च अकर्मभूमिजनरतियञ्चस्तान् , तेषां हि तद्भवानन्तरं देवेष्वेवोत्पादः, तथा 'सुरगणांश्च सुरनिकायान् , किमुक्तं भवति ?-चतुर्निकायवर्तिनोऽपि देवान् , निरयो-नरकः तस्मिन् भवा नैरयिकाः, इहापि, चशब्दानुवृत्तेस्तांश्च मुक्त्वेति सम्बन्धः, तेषां देवानां च तद्भवानन्तरं तिर्यग्मनुष्येष्वेवोत्पत्तेः, 'शेषाणाम् ' एतदुद्धरितानां कर्मभूमिजनरतिरश्था 'जीवानां' प्राणिनां तद्भवमरणं, तेषामेव पुनस्तत्रोत्पत्तेः, तद्धि यस्मिन् भवे वर्तते । जन्तुस्तद्भवयोग्यमेयायुर्वट्वा पुनस्तत्क्षयेण प्रियमाणस्य भवति, तुशब्दस्तेषामपि समयेयवर्षायुषामेवेति विशेषख्या-11 पकः, असञ्जयेयवर्षायुषां हि युगलधार्मिकत्वादकर्मभूमिजानामिव देवेष्येवोत्पादः, तेषामपि न सर्वेषां, किन्तु 'के-12 पाश्चित्' तद्भवोत्पादानुरूपमेयायुःकर्मोपचिन्यतामिति गाधार्थः ॥ २२१ ।। अत्रान्तरे प्रत्यन्तरेषु 'मोत्तूण ओहिमरणं' इत्यादिगाथा दृश्यते, न चास्या भावार्थः सम्यगवबुध्यते, नापि चूर्णिकृताऽसौ व्याख्यातेति उपेक्ष्यते ॥ सम्प्रति बालपण्डितमिश्रमरणखरूपमाह
दीप अनुक्रम [१२८]
॥२३३॥
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३] मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~473