________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [५], मूलं [--] / गाथा ||१३...|| नियुक्ति: [२१८-२१९]
%
प्रत
सूत्रांक
%
||१३||
%
जना हि इयं मम इत्यभिमानेन, अपिः पूरणे, ये गुरुकर्माणो 'न कथयन्ति' नालोचयन्ति, केषाम् ?-'गुरूणाम्' आलोचनार्हाणामाचार्यादीनां, किं तद् ?-'दुश्चरित' दुरनुष्ठितम् इति सम्बन्धः, 'न हु' नैव 'ते' अनन्तरमुक्तरूपा आराधयन्ति-अविकलतया निष्पादयन्ति सम्यग्दर्शनादीनि इत्याराधका भवन्ति, ततः किमित्याह-गौरवं पङ्क इव कालुप्यहेतुतया तस्मिन् निबुडा-इति प्राकृतत्वानिममा इव निममाः तक्रोडीकृततया, लज्जामदयोरपि प्रागुपादाने यदिह गौरवस्योपादानं तदस्यैवातिदुष्टताख्यापनार्थम् , 'अतिचारम्' अपराधं ये 'परस्य' आचार्यादेः न कथयन्ति, किंविषयम् ? इत्याह-दर्शनज्ञानचारित्रे' दर्शनज्ञानचारित्रविषयं, तत्र दर्शनविषयं शङ्कादि ज्ञानविषयं कालातिक्रमादि चारित्रविषय समित्यननुपालनादि, शल्यमिव शल्यं कालान्तरेऽप्यनिष्टफल विधानं प्रत्यबन्ध्यतया, सह तेन हासशल्यं तब तम्मरणं च सशल्यमरणम्-अन्तःशल्यमरणं भवति, 'तेपा' गौरवपतमन्नानामिति गाथाद्वयार्थः।
॥२१८-२१९ ॥ अस्यैवात्यन्तपरिहार्यतां ख्यापयन् फलमाह
एयं ससल्लमरणं मरिऊण महब्भए दुरंतंमि । सुइरं भमंति जीवा दीहे संसारकंतारे ॥ २२०॥ ___ व्याख्या-'एतद्' उक्तखरूपं सशल्यमरणं यथा भवति तथेत्युपस्कारः, सुव्यत्ययाद्वा एतेन-सशल्यमरणेन 'मृत्वा'त्यक्त्वा प्राणान्, के -जीवा इति सम्बन्धः, किम् ?-'सुचिरं भ्रमन्ति' बहुकालं पर्यटन्तिक-संसारः |कान्तारमिवातिगहनतया संसारकान्तारः तस्मिन्निति सण्टक्कः, कीशि?-महद्भयं यस्मिन् तन्महाभयं तस्मिन् , तथा
%
4
दीप अनुक्रम [१२८]
Jamtaunamthimation
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३] मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~472