________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययनं [१], मूलं [--1 / गाथा ||१३...|| नियुक्ति: [२१७]
अकाम
मरणाध्य.
प्रत
सूत्रांक
||१३||
उत्तराध्य 8 व्याख्या-संयमयोगा:-संयमव्यापारास्तैस्तेषु या विषपणाः संयमयोगविषण्णा अतिदुश्चरं तपश्चरणमाचरितुम- बृहद्भुत्तिः
क्षमाः व्रतं च मोक्तुमशक्नुवन्तः कथञ्चिदस्माकमितो मुक्तिरस्त्विति विचिन्तयन्तो म्रियन्ते यत्तद्वलतां-संयमानिवसमानानां मरणं वलन्मरणं, तुर्विशेषणे, भग्नव्रतपरिणतीनां तिनामेवैतदिति विशेषयति, अन्येषां हि संयमयोगाना॥२३२॥ मेवासम्भवात् कथं तद्विपादः ? तदभावे च तदिति । पश्चार्द्धन यशार्तमाह-इन्द्रियाणां-चक्षुरादीनां विषयाः
मनोज्ञरूपादय इन्द्रियविषयास्तद्वशं गताः-प्राप्ता इन्द्रियविषयवशगताः स्निग्धदीपकलिकाऽवलोकनाकुलितपतङ्गवत् नियन्ते यत्तद्वशार्तमरणं, कथञ्चिद्रव्यपर्याययोरभेदादेवमुच्यते, एवं पूर्वत्रापि भावनीयं, तुशब्द एषामप्यध्यवसानभेदतो वैचित्र्यख्यापनार्थ इति गाथार्थः ॥ २१७ ॥ अन्तःशल्यमरणमाह
लज्जाइ गारवेण य बहुस्सुयमएण वाऽवि दुचरिअंीजे न कहंति गुरूणं न हु ते आराहगा हुँति ॥२१॥ द गारवपंकनिबुड्डा अइयारं जे परस्स न कहति । दसणनाणचरिते ससल्लमरणं हवइ तेसिं ॥ २१९ ॥
व्याख्या-तत्र 'लजया' अनुचितानुष्ठानसंवरणाऽऽत्मिकया 'गौरवेण च' सातर्द्धिरसगौरवात्मकेन, मा भून्ममा- लोचनाईमाचार्यमुपसर्पतस्तद्वन्दनादिना तदुक्ततपोऽनुष्ठानासेयनेन च ऋद्धिरससाताभावसम्भवः इति, 'बहुश्रुतमदेन वा' बहुश्रुतोऽहं तत्कथमल्पश्रुतोऽयं मम शल्यमुद्धरिष्यति ? कथं चाहमस्मै बन्दनादिकं दास्यामि ? अपभ्रा
दीप अनुक्रम [१२८]
रीमा
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३] मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~471