________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [४], मूलं [--] / गाथा ||१३|| नियुक्ति : [२०७...]
प्रत
सूत्रांक
||१३||
परप्रवादिनः, ते किमित्याह-पेजदोसाणुगया' प्रेमद्वेषाभ्यामनुगताः प्रेमद्वेषानुगताः, तथाहि-सर्वथा संवादिनि
भगवद्वचसि निरन्वयोच्छेदैकान्तनित्यत्वादिकल्पनं वचननिषेधनसम्भावनादिया न रागद्वेषाभ्यां विनेति भावनीयम्, हाअत एव च 'परज्झत्ति देशीपरत्वात्परवशा रागद्वेषग्रहग्रस्तमानसतया न ते खतन्त्राः, यदि त एवंविधास्ततः किमित्याह
एते' इति अर्हन्मतवायाः, अधर्महेतुत्वादधर्मः, 'इती'त्यमुनोलेखेन 'दुगुंछमाणो'त्ति जुगुप्समानः उन्मार्गानुयाहै यिनोऽमी इति तत्खरूपमवधारयन् , न तु निन्दन् , निन्दायाः सर्वत्र निषेधात्, तदेवंविधश्च किं कुर्यादित्याह
काङ्केत्' अभिलपेत् 'गुणान्' सम्यग्दर्शनचारित्रात्मकान् भगवदागमाभिहितान् , किं नियतकालमेबोतान्यथे| साह-यावच्छरीरात्-औदारिकात्पश्चप्रकाराद्वा भेदः-पृथग्भायः शरीरभेदो, मरणं विमुक्तिर्वतियावद्, अनेनेहेव समुत्थानं कामबहाणादि च तत्त्वतः, अन्यत्र तु संवृत्तिमदित्युक्तम् , एवं च कासात्मकसम्यक्त्वातिचारपरिहाराभि|धानतः समक्त्वशुद्धिति सूत्रार्थः ॥१३॥ इति परिसमाप्ती, अबीमीति पूर्ववत्, उक्तोऽनुगमः, सम्प्रति नयाः, ते च पूर्ववत् ॥ इति श्रीशान्त्याचार्यविरचितायामुत्तराध्ययनटीकायां शिष्यहितायां प्रमादाप्रमादनामक चतुर्थमध्ययन समासमिति ॥
दीप अनुक्रम [१२८]
JAMERatinintimational
inatandinrary om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
अत्र अध्ययनं-४ परिसमाप्तं
~463