________________
आगम
(४३)
प्रत
सूत्रांक
॥११
-१२||
दीप
अनुक्रम
[१२६
-१२७]
उत्तराध्य.
वृहद्वृत्तिः
॥२२७॥
Educatiuninten
[भाग-३५] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं +निर्युक्तिः+वृत्तिः) अध्ययनं [४], मूलं [-] / गाथा ||११-१२ || निर्युक्ति: [२०७...]
वचनान्महाप्रमादरूपस्याब्रह्मणो निरोधकृदिति, तदभिधानाद्धिंसादिनिरोधोऽप्युक्त एवेति, अनेनार्थतो मूलगुणाभिघानं रक्षेत् क्रोधमित्यादिना च पिण्डादिकमयच्छते यच्छते वा न कषायवशगो भवेदित्युत्तरगुणोक्तिरिति सूत्रद्वयार्थः | ११-१२ ॥ सम्प्रति यदुक्तं- 'तम्हा समुद्वाय पहाय कामे' इत्यादि, तत्कदाचिचरकादिष्यपि भवेत् अत आहयद्वैतावता चारित्रशुद्धिरुक्ता सा च न सम्यक्त्वविशुद्धिमपहायातस्तदर्थमिदमाह -
जे संख्या तुच्छपरप्पवादी, ते पेजदोसाणुगया परज्झा।
एए अहम्मुत्ति दुछमाणो, कंखे गुणे जाव सरीरभेए ॥ १३ ॥ तिबेमि (सूत्रम्)
व्याख्या- 'ये' इति अनिर्दिष्टखरूपाः, संस्कृता इति न तात्त्विकशुद्धिमन्तः किन्तूपचरितवृत्तयः, यद्वा संस्कृतागमप्ररूपकत्वेन संस्कृताः, यथा सौगताः, ते हि खागमे निरन्ययोच्छेदमभिधाय पुनस्तेनैव निर्वाहमपश्यन्तः परमार्थतोऽन्वयि द्रव्यरूपमेव सन्तानमुपकल्पयांबभूवुः, साङ्ख्या चैकान्तनित्यतामुक्त्वा तत्त्वतः परिणामरूपाने (पावेव पुनराविर्भाव तिरोभावायुक्तवन्तो, यथा वा- 'उक्तानि प्रतिषिद्धानि, पुनः सम्भावितानि च । सापेक्षनिरपेक्षाणि, ऋषिवाक्यान्यनेकशः ॥ १ ॥ इतिवचनाद्वचननिषेधनसम्भवादिभिरुपस्कृत स्मृत्यादिशास्त्रा मन्वादयः, अत एव 'तुच्छ'त्ति तुच्छा यदृच्छाभिधायितया निःसाराः 'परप्पवाइ'त्ति परे च ते स्वतीर्थिकव्यतिरिक्ततया प्रचादिनश्च
For Fans Use Only
असंस्कृता.
~ 462 ~
४
| ॥२२७॥
www.ncbrary.org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [४३] मूलसूत्र [४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः