________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [४], मूलं [-] / गाथा ||११-१२|| नियुक्ति: [२०७...]
RENCE
प्रत
सचराध्य. बृहद्वृत्तिः
सूत्रांक
||११
॥२२६॥
-१२||
915
मंदा य फासा बहुलोभणिज्जा, तहप्पगारेसुम णं ण कुजा।
असंस्कृता. रक्खेज कोहं विणएज माणं, मायं ण सेवेज पहिज लोहं ॥ १२ ॥ (सूत्रम्) | व्याख्या-'मुहर्मुहुः' वारं वारं, सततप्रवृत्युपलक्षणमेतत् , मोहयति-जानानमपि जन्तुमाकुलयति प्रवर्त्तयति चान्यथेहेति मोहः तस्य गुणाः मोहगुणाः-तदुपकारिणः शब्दादयः, तान् 'जयंत' अभिभवन्तं, किमुक्तं भवति :अविच्छेदतस्तज्जयप्रवृत्तं यद्वा कथञ्चिन्मोहनीयात्सन्तोदयत एकदा तैः पराजितमपि पुनः पुनस्सज्जयं प्रति प्रवर्तमान न तु तत एव विमुक्तसंयमोद्योगम् , 'अनेकरूपाः' अनेकमिति-अनेकविधं परुषविषमसंस्थानादिभेदं रूपं-खरूपमेषामिति अनेकरूपाः, श्रमणं चरन्तं प्राग्वत् , 'फास'चि स्पृशन्ति खानि खानीन्द्रियाणि गृह्यमाणतया इति स्पर्शा:शब्दादयस्ते 'स्पृशन्ति' गृखमाणतयैव सम्बन्ति, 'असमंजसम्' अननुकूलमिति क्रियाविशेषणमेतत् , चशब्दोऽवधारणे, असमञ्जसमेव, अथवा स्पर्शनविषयाः-स्पर्शाः स्पृशन्ति, स्पर्शोपादानं चास्यैव दुर्जयत्वाधापित्वाच, न तेषु' स्पर्शेषु :
॥२२६॥ 'भिक्षुः' मुनिः, मनसा उपलक्षणत्वाच वाचा कायेन च, यद्वाऽपिशब्दस्य लुप्सनिर्दिष्टत्वान्मनसाऽपि आस्तां वाचा कायेन वा, 'पदूसे'त्ति प्रदूष्येत् प्रद्विष्यावा, किमुक्तं भवति ?-कर्कशसंस्तारकादिस्पर्शादौ हन्तोपत्तापिता वयमेतेनेति न चिन्त
4%
दीप अनुक्रम [१२६-१२७]]
wwwjandiarary.om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३] मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~460