________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः)
अध्ययनं [४], मूलं [-] / गाथा ||१०|| नियुक्ति: [२०७...]
प्रत
सूत्रांक
||१०||
एवंविहं पस्सिऊण पच्छा तेण णिच्छूढा। अण्णं तु पुक्खलेणं सुकेणं वरेति, लद्धा य ण, तेण तीसे णियगा भण्णतिजइ अप्पाणं रक्खद ता परिणेमित्ति, ताए यऽमुणियपरमत्थाए दुग्गयकन्नगाए सोउं नियगा भण्णंति-रक्खामि(क्खिहिइ)अप्पगं, सा तेण विवाहिया, गतो वाणिज्जेणं, सावि दासभयगकम्मकरातीणं संदेसं दाउं तेसिं पुहिकाइकाले भोयणं देइ, महुराहिं च वायाहिं उच्छाहेइ, भई च तेर्सि अकालपरिहीणं देइ, ण य णियगसरीरसुस्सूसापरा, एव-14 मप्पाणं रक्खंतीए भत्ता उवागओ, सो एवंविहं पस्सिऊण तुहो, तेण सवसामिणी कया । इत्थं तावदिहैव गुणाया-8
प्रमादो दोपाय च प्रमादः आस्तामन्यजन्मनीत्यभिप्रायेणात्रैवेहिकोदाहरणाभिधानमिति परिभावनीयमिति सूत्रार्थः KI॥१०॥ प्रमादमूलं च रागद्वेषाविति सोपायं तत्परिहारमाह
मुहुं मुहं मोहगुणे जयंतं, अणेगरुवा समणं चरंतं ।
फासा फुसंती असमंजसं च, ण तेसु भिक्खू मणसा पउस्से ॥११॥ (सूत्रम्) १ एवंविधं दृष्ट्वा पश्चात्तेन निष्काशिता । अन्यां तु पुष्कलेन शुल्केन वृणुते, लब्धा चानेन, तेन तस्या निजका भण्यन्ते-यद्यात्मानं रक्षति | तर्हि परिणयामीति, तस्याश्चाज्ञातपरमार्थाया दुर्गतकन्यायाः श्रुत्वा निजका भणन्ति-रक्षिष्यति आत्मानं, सा तेन विवाहिता, गतो वाणिज्याय, साऽपि दासभृत्यकर्मकरादिभ्यः संदेश दापयित्वा (संगृह्य ) तेभ्यः पूर्वाहादिकाले भोजनं ददाति, मधुरामिश्च वाचाभिरुत्साहयति, भृति च तेभ्योऽकालपरिहीणां ददाति, न च निजशरीरशुश्रूषापरा, एवमात्मानं रक्षन्या भोपागतः, स एवंविधं दृष्ट्वा तुष्टः, तेन सर्वस्वामिनी कृता ।
दीप अनुक्रम [१२५]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३) मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~459