________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः)
अध्ययनं [४], मूलं [-] / गाथा ||१०|| नियुक्ति: [२०७...]
प्रत सूत्रांक ||१०||
उत्तराध्य भाऽपि प्रागकृतपरिका न तत्काल एव विवेकमेतुं शक्नोति, मलापध्वंसस्तु तथा सति दूरापास्त एवेति, न च मरुदेअसताब्युदाहरणं तत्राप्यभिधेयम्, आश्चर्यरूपत्वादस्य, न ह्येवं तीव्रभावा बहवः सम्भवन्ति, यत एवं तस्मात् 'सम्' इति ।
दिसम्यकप्रवृत्या 'उत्थायेति च पश्चाच्छन्दो निरोत्स्याम इत्यालस्थत्यागेनोद्यम विधाय, तथा 'पहाय कामे'त्ति प्रकर्षण ॥२२५॥ -मनसाऽपि तदचिन्तनात्मकेन 'हित्वा'त्यक्त्वा कामान् इच्छामदनात्मकान् 'समेत्य सम्यग्ज्ञात्वा 'लोक' समस्त
प्राणिसमूह, कया ?-'समतया' समशत्रुमित्रतया कचिदरक्तद्विष्टतयेतियावत्, तथा च महर्षिः सन् महः-एकान्तोत्सवरूपत्वान्मोक्षस्तमिच्छतीत्येवंशीलो महेषी वा, किमुक्तं भवति ?-विषयाभिलापविगमान्निर्निदानः सन् आत्मानं|| रक्षत्यपायेभ्यः कुगतिगमनादिभ्य इत्येवंशील आत्मरक्षी, यद्वाऽऽदीयते-स्वीक्रियते आत्महितमनेनेत्यादानः-संयमः
तद्रक्षी 'चरमप्पमत्तो'त्ति मकारोऽलाक्षणिकः, ततश्चराप्रमत्तः-प्रमादरहितः, इह च प्रमादपरिहारापरिहारयोरहि-IN ४ कमुदाहरणं वणिग्महिला, तत्र च सम्प्रदायःहै एगो वणिगमहिला पउत्थपतिया सरीरसुस्सूसापरा दासभयगकम्मकरे णिजणिजभियोगेसु न नियोजयति, न य तेर्सि कालोववन्नं जहिण्ठं आहारं भर्ति वा देति. ते सत्वे नहा. कम्मतपरिहाणीए विभवपरिहाणी, आगतो वाणियओ,IMITR२५॥
१ एका वणिग्महिला प्रोषितपतिका शरीरशुश्रूषापरा दासभृतककर्मकरान निजनिजाभियोगेषु न नियोजयति, न च तेभ्यः कालोपपन्नं द यथेष्टमाहार भृति वा ददाति, ते सर्वे नष्टाः, कर्मान्तपरिहाण्या विभवपरिहाणिः, आगतो बणिक,
दीप अनुक्रम [१२५]
JABERatni
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~458~