________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः)
अध्ययनं [४], मूलं [-] / गाथा ||१०|| नियुक्ति: [२०७...]
8
प्रत
%
सूत्रांक
||१०||
%%
व्याख्या-क्षिप्रं तत्क्षण एव न शक्नोति' न समर्थो भवति, किं कर्तुम् ?-'एतुं' गन्तुं प्राप्नुमितियावत् , कम्?'विवेक' द्रव्यतो बहिःसङ्गपरित्यागरूपं भावतस्तु कषायपरिहारात्मकं, न बकृतपरिकमा झगिति तत्परित्यागं कर्नु-४
मलम् , अत्रोदाहरणं ब्राह्मणीट्रिा एंगो मरुतो परदेसं गंतूण साहापारतो होऊण सविसयमागतो, तस्सऽनेण मरुतेण खद्धपलालितोत्तिकाउं दारिका
दत्ता, सो य लोए दक्खिणातो लहति, परे विभवे वहति तेण तीसे भारियाए सुबहुं अलंकारं कारिय, सा निच-18 मंडिया अच्छइ, तेण भण्णइ-एस पर्चतगामो, ता तुम एयाणि आमरणगाणि तिहिपवणीसु आविंधाहि, कहिं । चोरा उवगच्छेजा तो सुहं मोविजंति, सा भणइ-अहं ताए वेलाए सिग्धमेव अवणेस्संति । अन्नया तत्थ चोरा पडिया, तमेव णिचमडियागिहं अणुपविट्ठा, सा तेहिं सालंकिया गहिया, सा य पणीयभोयणत्ता मंसोवचितपाणि-3 पाया ण सक्केइ कडगाईणि अवणेउं, ततो चोरोहिं तीसे हत्थे छेत्तण अवणीया, मेण्हिउंच निग्गया ॥ एवमन्यो
१एको ब्राह्मणः परदेशं गत्वा शाखापारगो भूत्वा स्वविषयमागतः, तस्यान्येन ब्राह्मणेन प्रचुरेपलालित इतिकृत्वा दारिका दत्ता, स च । लोकात् दक्षिणा लभते, अतिशयेन वर्धमाने विभवे तेन तस्या भार्यायाः सुबहवोऽलकाराः कारिताः, सा नित्यं मण्डिता तिष्ठति, तेन || भण्यते-एष प्रत्यन्तनामः, तत्त्वमेतानि आभरणानि तिधिपर्वसु परिधेहि, कदाचिौरा उपगच्छेयुस्तदा सुखं गोप्यन्ते, सा भणति-अहं तस्यां वेलायां शीघ्रमेवापनेष्यामीति । अन्यदा तत्र चौराः पतिताः, तदेव नित्यमण्डितागृहमनुप्रविष्ठाः, सा तैः सालङ्कारा गृहीता, सा च प्रणीतभोजनत्वात् उपचितमांसपाणिपादा न शक्नोति कटकादीन्यपनेतुं, तत: चौरस्तस्या हस्तौ छित्त्वा अपनीतानि, गृहीत्वा च निर्गताः ।
दीप अनुक्रम [१२५]
%
%
wwjanatarary.om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~457