________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [४], मूलं [-1 / गाथा ||८|| ___ नियुक्ति: [२०७...]
उत्तराध्य. बृहद्धत्तिः
॥२२३॥
प्रत सूत्रांक
||८||
संरक्खमाणो धावियलालियवग्गियाईयातो कलातो सिक्खायेइ, बीओ को एयस्स इहजवसजोगासणं दाहिइति । असंस्कृता. घरट्टे वाहेइ ण तु सिक्खायेइ, सेसं अप्पणा भुंजति । संगामकाले उवट्ठिए ते रण्णा वुत्ता-तेसु चेवास्सेसु आरोढुं झत्ति आगच्छह, संपत्ता, भणिया य राइणा-पषिसह संगाम, तत्थ पढमोऽसो सिक्खागुणतणतो सारहियमणुयत्तमाणो संगामपारतो जातो, दुइओ विसिसिक्खाभावतोऽसब्भावभावणाभावियत्तणओ गोधूमजंतगजुत्त इव तत्थेव भभिउमाढतो, तं च परा उवलक्खेउं हयसारहिं काऊण गृहीतवन्तः ॥ दृष्टान्तानुवादपूर्वकोऽयमुपनय:यथाऽसारश्वः तथा धर्मार्थ्यपि खातयविरहितो मुक्तिमवाप्नोति, अत एव च 'पूर्वाणि 'उक्तपरिमाणानि 'वर्षाणि वत्सराणि, कालात्यन्तसंयोगे द्वितीया (पा०२-३-५), किमित्याह-'चर' इति सततमागमोक्तक्रियामासेवख, कथम्?-13 !'अप्रमत्तः' गुरुपारच्यापहारिप्रमादपरिहा, 'तम्ह'त्ति तस्मात् अप्रमादचरणादेव, मन्यते जानाति जीवादीनिति मुनिः-सपखी 'क्षिप्रं' शीघ्रम् उपैति मोक्ष, ननु छन्दोनिरोधोऽपि तत्त्वतोऽप्रमादात्मक एवेति कथं न पुनरुक्तदोषः ?,
१ संरक्षन धावनलालितवल्गनादिकाः कलाः शिक्षयति, द्वितीयः क एतस्मै इष्टयवसयोगासनं ददातीति घरट्टे वाहयति न तु शिक्षयति || शेषमात्मना मुझे । संपामकाले उपस्थिते ती राझोकी-तयोरेवाश्वयोरारुह्य झटिल्यागकछतं, संप्राप्ती, भणिती च राज्ञा-प्रविशतं संपाम, तत्र प्रथमोऽश्वः शिक्षागुणत्वात् सारथिमनुवर्चमानः संग्रामपारगो जातः, द्वितीयो विशिष्टशिक्षाभावात् असद्भावभावनाभावितत्वात् गोधूमयत्रकयुक्त इव तत्रैव अमितुमारब्धः, तच परे उपलक्ष्य हतसारथिं कृत्वा गृहीतवन्तः ।
दीप अनुक्रम [१२३]
IM२२३॥
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~454~