________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [४], मूलं [-] / गाथा ||८|| नियुक्ति : [२०७...]
प्रत सूत्रांक
||८||
|लवासं न मुंचंति ॥१॥" यहा छन्दसा-गुर्वभिप्रायेण निरोधः-आहारादिपरिहाररूपः छन्दोनिरोधः तेनयोक्त
न्यायतो मुक्त्यवाप्तिः, तत्तद्वस्तुविषयाभिलाषात्मिका इच्छा वा छन्दः तन्निरोधेन मुक्तिः, तस्या एवं तद्विवन्धकतत्वात् , तथा च लौकिका अन्याहु:-"श्लोकार्धन हि तद्वक्ष्ये, यदुक्तं अन्धकोटिभिः । तृष्णा च सं(चेत्सं) परित्यक्ता,
प्राप्तं च परमं पदम् ॥१॥" अथवा छन्दो वेद आगम इत्यनान्तरं, ततः छन्दसा 'आणाए चिय चरण'मित्यादिना निरोधः-इन्द्रियादिनिग्रहात्मकः छन्दोनिरोधः तेनोपैति मोक्षं, न तु सर्वथा जीवितं प्रत्यनपेक्षतया, तथा च समयविद:-"सर्वत्थ संजमं संजमातो अप्पाणमेव रक्खिज्जा । मुच्चइ अइवायातो पुणोऽवि सोही ण याविरती र |॥१॥" अत्रोदाहरणमाह-अश्वो यथा 'शिक्षितो वल्गनप्लषनधाबनादिशिक्षा प्राहितो वृणोति-आच्छादयति शरीरकमिति वर्म-अश्वतनुत्राणं तद्धरणशीलो वर्मधारी, शिक्षितथासौ वर्मधारी च शिक्षितवर्मधारी, अनेन । शिक्षकतत्रतयाऽस्य खातन्त्र्यापोहमाह, ततोऽयमर्थः-यथाऽश्वः खातच्यविरहात्प्रवर्त्तमानः समरशिरसि न वैरिभिरुपहन्यत इति तन्मुक्तिमामोति, खतवस्तु प्रथममशिक्षितो रणमवाप्तस्तैरुपहन्यते, अत्र च सम्प्रदाया
एगणे रायणा दोण्हवि कुलपुत्ताणं दो आसा दिण्णा सिक्खावणपोसणत्वं, तत्थेगो कालोचिएण जवसजोगासणेणं 18| १ सर्वत्र संघमं संयमात् आत्मानमेव रक्षेत् । मुच्यतेऽतिपातात् पुनरपि शुद्धिर्न चाविरतिः ॥ १॥२ एकेन राज्ञा द्वाभ्यामपि कुलपुत्राReभ्यामची ती दत्तौ शिक्षणपोषणार्थ, तत्रैक: कालोचितेन यवसयोगासनेन
दीप अनुक्रम [१२३]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~453