________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [४], मूलं [-1 / गाथा ||८|| ___ नियुक्ति: [२०७...]
उत्तराध्य.
बृहद्वृत्तिः
प्रत सूत्रांक
२२२॥
खा
||८||
कार्यकार्यपि मण्डिको यावल्लाभं मूलदेवनृपतिना धारितः तथा धर्मार्थिनाऽपि संयमोपहतिहेतुकमपि जीवितं निर्ज-1 असंस्कृता. रालाभमभिलपता तलाभं यावद्धार्यमिति, न च तद्धारणे संयमोपरोध एव, यथाऽऽगमं हि प्रवृत्तस्य तत्तदुपष्टम्भकमे-है। वेति भावनीयम् , इत्यलं प्रसङ्गेनेति सूत्रार्थः ॥ ७॥ सम्प्रति यदुक्तं 'जीवितं बृंहयित्वा मलापध्वंसी स्वादिति तत्किं खातन्त्र्यत एवं उताायत्याह
छंदंणिरोहेण उवेति मुक्खं, आसे जहा सिक्खियवम्मधारी।
पुवाइ वासाइ चरऽप्पमत्तो, तम्हा मुणी खिप्पमुवेति मुक्खं ॥८॥ (सूत्रम्) व्याख्या-छन्दो-यशसस्य निरोधः छन्दोनिरोधः-स्वच्छन्दतानिषेधः तेन 'उपैति' उपयाति 'मोक्ष' मुक्ति, किमुक्तं भवति ?-गुरुपरतन्त्रतया खाग्रहाग्रहयोगितां विना तत्र प्रवर्तमानोऽपि सक्लेशविकल इति न कर्मवन्धमाक्, किन्त्वविकलचरणतया तन्निर्जरणमेवाप्नोति, अप्रवर्त्तमानोऽपि चाहारादिष्वाग्रहग्रहाकुलितचेताः 'छहमदसमें'-14 त्यादिवचनादनन्तसंसारिताद्यनर्थभागेव भवति, तत्सर्वथा तत्परतन्त्रणव मुमुक्षुणा भाव्यं, तस्यैष सम्यगज्ञानादिसकलकल्याणहेतुत्वाद् , उक्तं च-"णाणस्स होइ भागी थिरयरतो दसणे चरित्ते य । धण्णा आवकहाए गुरुकु
मानस्य भवति भागी स्थिरतरो दर्शने चारित्रे च । धन्या यावत्कथं गुरुकुलवासं न मुञ्चन्ति ॥ १ ॥
दीप अनुक्रम [१२३]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~452