________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [४], मूलं [-1 / गाथा ||७|| नियुक्ति: [२०७...]
प्रत सूत्रांक ||७||
रसंधिएण दिण्णा, मूलदेवेण अंतेउरे छूढा, ताए समं भोगे अँजति । अन्नया अयलो पोयवहणेण तत्थागतो, सुकेकी विजते भंडे जातिं पाए दवणूमणाणि ठाणाणि ताणि जाणमाणेण मूलदेवेण सो गिण्हावितो,तुमे दवंणूमियंति पुरिसेहिं बद्धिऊण रायसयासमुवणीतो, मूलदेवेण भण्णति-तुम मम जाणसि ?, सो भणति-तुम राया को तुम न जाणइ, तेण भण्णइ-अहं मूलदेवो, सकारिउ विसज्जितो, एवं मूलदेवो राया जातो। ताहे सो अण्णं णगरारक्खियं ठवेति, सोऽपि न सको चोर गिणिहउं, ताहे मूलदेवो सयं णीलपडं पाउणिऊण रतिं णिग्गतो, मूलदेवो र अणजंतो एगाए सभाए णिविण्णो अच्छति, जाव सो मंडियचोरो आगंतूण भणति-को इत्थ अच्छति ?, मूल-ले देषेण भणियं-अहं कप्पडितो, तेण भण्णइ-एहि मणूस करेमि, मूलदेयो उहितो, एगमि ईसरघरे खत्तं खयं, सुबहुं| | १. रसन्धिना दत्ता, मूलदेवेनान्तःपुरे न्यस्ता, तया सम भोगान् भुनक्ति । अन्यदाऽचलः पोतवाहनेन तत्रागतः, शुल्कीये भाण्डे विद्यमाने यानि पात्रेषु द्रव्यगोपनानि स्थानानि तानि जानता मूलदेवेन स प्राहितः, त्वया द्रव्यं गोपितमिति पुरुषैद्धा राजसकाशमुपनीतः, मूलदेवेन भण्यते-त्वं मां जानासि ?, स भणति-वं राजा त्वां को न जानाति ?, तेन भण्यते-- अहं मूलवेवः, सत्कृत्य विसृष्टः, एवं मूलदेवो राजा जातः । तदा सोऽन्य मगरारक्षक स्थापयति, सोऽपि न शक्तचौर गृहीतुं, तदा मूलदेवः स्वयं नीलपटं| दप्रावृत्य रात्री निर्गतः, मूलदेवोऽज्ञायमान एकस्या सभायां निषण्णस्तिष्ठति, यावरस मण्टिकौर आगल्य भणति-कोऽत्र तिष्ठति ?, मूल-||
देवेन भणितम्-अई कार्पटिका, तेन भण्यते-एहि मनुष्यं करोमि, मूलदेव उत्थितः, एकस्मिन्नीश्वरगृदे क्षत्रं खातं, मुबहु
Akadak
-
४
दीप अनुक्रम [१२२]
wwjanatarary.om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~449~