________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [४], मूलं [-] / गाथा ||७|| नियुक्ति: [२०७...]
बृहदृत्तिः
प्रत सूत्रांक ||७||
उत्तराध्य. देषजायं णीणेऊण मूलदेवस्स उवरि चडाविड पट्ठिया नयरवाहिरियं, जातो मूलदेवो पुरतो, चोरो असिणा कहि- असंस्कृता.
एण पिट्टओ एइ, संपत्ता भूमिघरं, चोरो तं दर्ष णिहिणिउमारद्धो, भणिया अणेण भगिणी-पयस्स पाहुणयस्स
पायसोयं देहि, ताए कूवतडसन्निविटे आसणे संणिवेसितो, ताए पायसोयलक्खेण पाओ गहिओ कूवे खुहामित्ति, ॥२२॥
जाव अतीय सुकुमारा पाया, ताए नायं-जहेस कोइ भूयपुधरजो विहलियगो, तीए अणुकंपा जाया, तो ताए |पायतले सन्नितो णस्सत्ति, मा मारिजिहिसित्ति, ततो पच्छा सो पलातो.ताए बोलो कतो णट्ठो पट्रोत्ति. सो असि
कहिऊण मग्गतो लग्गो, मूलदेवो रायप्पहे अइसन्निकिलृ णाऊण चचरसिवंतरितो ठितो, चोरो तं सिवलिंगं एस | १ द्रव्यजातं नीत्वा मूलदेवस्योपरि घटापयित्वा (आरोग) प्रस्थिती नगरवाहिरिका, यातो मूलदेवः पुरतः, पौरोऽसिना कृष्टेन
(सह ) पृष्ठत आवाति, संप्राप्तौ भूमिगृह, चौरस्तत् द्रव्यं निहितुमारब्धः, भणिता अनेन भगिनी-एतस्मै प्राघूर्णकाय पादशौचं दादेहि, तया कूपतटसन्निविष्ट आसने सनिवेशितः, तया पादशौचमिषेण पादो गृहीतः कूपे क्षिपामीति, यावदतीव सुकुमारी पादी, जो *तथा शातं-यथा एष कश्चित् भूतपूर्वराज्यो राज्यभ्रष्टः, तस्या अनुकम्पा जाता, ततस्तथा पादतले संशितो नश्येति, मा मारयिष्यसीति,
ततः पश्चात्स पलायितः, तया रावः ( पूत्कारः ) कृतः नष्टो नष्ट इति, सोऽसिं का पृष्ठतो लमः, मूलदेवः राजपथेऽतिसंनिकृष्टं शात्वा चत्वरशिवान्तरितः स्थितः, चौरस्तत् शिवलिङ्गमेष
दीप अनुक्रम [१२२]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~450