________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [४], मूलं [-1 / गाथा ||७|| नियुक्ति : [२०७...]
प्रत सत्रांक
उत्तराध्य. वण्णेणं पराए भत्तीए तेहिं कुम्मासेहिं सो साधू पडिलाभितो, भणियं चऽणेणं-'धन्नाणं खु नराणं कोम्मासा हुंति असंस्कृता. बृहद्वृत्तिः
साहुपारणए 'देवयाए अहासन्निहियाए भषणति-पुत्त ! एतीए गाहाए पच्छद्धे जं मग्गसि तं देमि, 'गणियं च ४
देवदत्तं दंतिसहस्सं च रजं च ॥१॥ देवयाए भण्णति-अचिरेण भविस्सतित्ति, ततो गतो मूलदेवो चेन्वायर्ड, ॥२२०॥
तित्थ खत्तं खणंतो गहितो, यज्झाए नीणिजइ, सत्य पुण अपुत्तो राया मओ, आसो अहियासिओ, मूलदेवसगासद मागतो, पहिदायणं रजे अहि सित्तो राया जाओ, सो पुरिसो सद्दाविओ, सो अणेण भणितो-तुझं तणियाए आसाते
आगतो अहं, इहरहा अहं अंतराले चेव विवजंतो, तेण तुझं एस मया गामो दत्तो, मा य मम सगासं एजसुत्ति, पच्छा उजेणीएण रण्णा सद्धिं पीति संजोएति, दाणमाणसंपूतियं च काउं देवदत्तं अणेण मग्गितो, तेण पचुवगा-IN
१. पन्नेन परया भक्त्या तैः कुल्माषैः स साधुः प्रतिलम्भितः, भणितं चानेन-'धन्यानामेव नराणां कुल्माषाः साधुपारणके भवन्ति' | देवतया यथासन्निहितया भण्यते-पुत्र ! एतस्या गाधायाः पश्चार्धेन यन्मार्गयसि बददामि-गणिकां च देवदत्ता दन्तिसहस्रं च राज्य च ॥१॥ देवतया भण्यते-अचिरेण भविष्यतीति, ततो गतो मूलदेवो बेन्नातलं, तत्र क्षत्रं खनन् गृहीतः, वध्यायां नीयते, तत्र पुनः अ-- पुत्री राजा मृतः, अश्वोऽधिवासितः, मूलवेवसकाशमागतः, पूष्ठिदानं राज्ये ऽभिषिक्तो राजा जातः, स पुरुषः शब्दिवः, सोऽनेन ॥२२०॥ भणितः-स्वत्सत्कयाऽऽशया आगतोऽहम् , इतरथा अहमन्तराल एव व्यपत्स्ये, तेन तुभ्यमेष मया प्रामो दत्तः, मा च मम सकाशमायासी-५ रिति, पश्चादुज्वविनीवेन राज्ञा साध प्रीति संयोजयति, दानमानसत्कारं (सम्पूजिता) च कृत्वा देवदत्तामनेन मार्गितः, तेन प्रत्युपका
दीप अनुक्रम [१२२]
wwjanatarary.om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~448~