________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [४], मूलं [-1 / गाथा ||७|| नियुक्ति : [२०७...]
प्रत सूत्रांक ||७||
पुरिसो मिलितो, मूलदेयेण पुच्छितो-कहिं जासि ?, तेण भण्णति-विण्णायतडमि, मूलदेवेण भषणति-दोऽपि सम
वचामोत्ति, तेण संलत्तं-एवं भवउत्ति, दोऽवि पट्ठिया,अंतरा य अडवी, तस्स पुरिसस्स संबलं अस्थि, मूलदेवो विचिंऐतेह-एसो मम संबलेण संविभागं करेहित्ति, इहि सुते परे ताए आसाए वचति, ण से किंचि देह, तइयदिवसे
छिण्णा अडवी, मूलदेवेण पुग्छितो-अस्थि एत्थ अभासे गामो, तेण भण्णति-एस णाइदूरे पंथस्स गामो,
मूलदेवेण भणितो-तुमं कत्थ वससि , तेण भण्णति-अमुगत्थ गामे, मूलदेवेण भणितो-तो खाइ अहं एवं गामं| ६वचामि, तेण से पंथो उवदिट्टो, गओ तं गाम मूलदेवो, तत्थऽणेण भिक्खं हितेण कुम्मासा लद्धा, पवण्णो य कालो बद्दति, सो य गामातो निगच्छह, साहू य मासखमणपारणएण भिक्खानिमित्तं पविसति, तेण व संवेगमा
१ पुरुषो मिलितः, मूलदेवेन पृष्ठः-क यासि १, सेन भण्यते-बेनाकतटे, मूलदेवेन भण्यते-यावपि समं बजाव इति, तेन संलालम्एवं भवविति, द्वावपि प्रस्थिती, अन्तरा चाटबी, तस्य पुरुषस्य शम्बलमस्ति, मूलदेवो विचिन्तयति-एष मम शम्बलेन संविभाग करिष्यति, इदानी श्वः परेयुः तयाऽऽशया व्रजति, न तस्मै किश्चिदाति, तृतीयविवसे छिनाइटवी, मूलदेवेन पृष्टः-अस्त्पत्राभ्यासे | प्रामः १, तेन भण्यते-एष नातिदूरे पथो मामः, मूलदेखेन भणितः-वं कुत्र वससि १, तेन भण्यते--अमुष्मिन् मामे, मूलदेवेन | भणितः तदा कथया (गच्छा) हमेनं ग्राम प्रजामि, तेन तस्मै पन्था उपविष्टः, गतस्तं प्रामं मूलदेवः, तत्रानेन मिक्षां हिण्डमानेन कुल्माषा लब्धाः, प्रपन्नाव (संपन्नश्च ) कालो वर्तते, स च प्रामानिर्गच्छति, साधुध मासक्षपणपारणकेन भिक्षानिमितं प्रविशति, तेन च संवेगमा
दीप अनुक्रम [१२२]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~447