________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [४], मूलं [-1 / गाथा ||७|| नियुक्ति: [२०७...]
उत्तराध्य
संस्कृता.
त्य
प्रत सूत्रांक ||७||
अच्छा, गणिया माऊए,अयलो य अप्पाहितो, अनाओ पविठ्ठो बहुपुरिससमग्गो वेढिउं गम्भगिई, मूलदेवो अइ- वृत्तिः संभमेण सयणीयस्स हिट्ठा णिलुको, तेण लक्खितो, देवदत्ताए दासचेडीतो संवुत्तातो अचलस्स सरीरऽम्भंगादि
घेत्तुं उवट्ठिया, सो य तंमि चेव सयणीए ठियनिसन्नो भणइ-इत्थ चेव सयणीए ठियं अभंगेहि, तातो भणंति॥२१९॥
विणासिजइ सयणीयं, सो भणइ-अहं एत्तो उकिट्ठतरं दाहामो, मया एवं सुविणो दिहो, सयणीयऽभंगणउचलणपहाणादि कायर्ष, ताहि तधा कयं, ताहे पहाणगोल्लो मूलदेवो अयलेण बालेसु गहाय कहितो,संलत्तो यऽणेण-पच मुकोऽसि, इयरहा ते अज अहं जीवियस्स विवसामि, जदि मया जारिसो होजाहि ता एवं मुच्चेज्जाहि(ति) अयलाभिहितो तओ मूलदेवो अवमाणितो लजाए निग्गओ उजेणीए, पत्थयणविरहितो बेनायडं जतो पत्थितो, एगो से
१. तिवति, गणिकामाता च अचलः संदिष्टः, अन्यस्मात् ( अन्येन द्वारेण ) प्रविष्टः बदुपुरुषसममो वेष्टयित्वा गर्भगृह, मूलदेवोऽति४ संभमेण शयनीयस्यावसान्निलीनः, तेन लक्षितः, देवदत्तया दासचेव्यः समुक्ताः भचलम शारीराभ्यङ्गादि गृहीत्वोपखिताः,स च तस्वि [४||
शयनीये स्थितनिषण्णो भणति-अत्रैव शयनीये स्थितमभ्यङ्गय,ता भणन्ति-विनाश्यते शयनीयं, स भणति-अहमित उत्कृष्टतरं दास्यामि, मयैवं स्वप्नो दृष्टः, शयनीयाभ्यङ्गनोद्वर्तनसानादि कर्त्तव्यं, तामिस्तथा कृतं, तदा मानविलेपनादों मूलदेवोऽचलेन वालेषु गृहीत्वाऽऽ-
कृष्टः, संलप्तश्चानेन--ब्रज मुक्तोऽसि, इतरथा तेऽद्य जीवितस्य व्यवस्यामि, यदि माशो भवेतदेवं मुरिति अचलाभिहितस्ततो मूलदे-12 दिनोऽवमतो लनया निर्गत उज्जयिन्याः, पध्यदनरहित: घेवातदं यतः प्रस्थित्ता, एकतास्य
दीप अनुक्रम [१२२]
२१९॥
14
REatina
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~446~