________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [४], मूलं [-1 / गाथा ||७|| __नियुक्ति: [२०७...]
%
-2-
प्रत सूत्रांक
अयलं भण-देवदत्ताए उच्छु खाइडं सद्धा, तीए गंतूण भणितो, तेण चिंतियं-कओ खु ताई अहं देवदत्ताए पण
तितो, तेण सगडं भरेऊण उच्छुयलट्ठीण उवणीयं, ताए भण्णति-किमहं हथिणी, तीए भणियं-वच मूलदेवं दमण-देवदत्ता उच्छुखाइ अहिलसति, तीए गंतूण से कहियं, तेण य कइ उच्छुलट्ठीतो छल्लेउं गंडलीतो काउं
चाउज्जायगादिसुवासियातो काउं पेसियाओ, तीए भण्णति–पिच्छ विण्णाणंति, सा तुहिका ठिया, मूलदेवस्स पओसमावण्णा अपलं भणति-अहं तहा करेमि जहा मूलदेवं गिणिहस्सित्ति, तेण अहसय दीणाराण तीए भाडि|णिमित्र दिन्नं, तीए गंतुं देवदत्ता भण्णति-अज अयलो तुमे समं बसिही, इमे दीणारा दत्ता, अबरण्हवेलाए गंतुं भणति-अयलस्स कर्ज तुरियं जायं तेण गामं गतोत्ति, देवदत्ताए मूलदेवस्स पेसियं, आगतो मूलदेवो, तीए समाणं ||
१ अचल भण-देवदत्ताया इथून खादितुंडा, सया गत्वा भणितः, तेन चिन्तित-के इक्षवः (क खलु)ते अहं देवदत्तया प्रणयितः, तेन शकटं भृत्वा इवयष्टीनामुपनीतं, तया भण्यते-किमई हस्तिनी ?, तया भणित-बज मूलदेवं भण--देवदत्ता इहूं खादितुमभिलमाध्यति, तथा गत्वा तर कथितं, तेन च कतिचिदिक्षुयष्टयो निस्त्वचीकृत्य खण्डीकल्प चातुर्जातकादिसुषासिताः कृत्वा व प्रेषिताः, तया|
भण्यते-पश्य विज्ञानमिति, सा तूष्णीका स्थिता,मूलदेवे प्रद्वेषमापनाऽचलं भणति-अहं तथा करोमि यथा मूलदेवं प्रदीष्यसीति,तेनाष्टशर्त दीनाराणां तस्यै भाटीनिमित्तं दतं, या गत्वा देवदत्ता भण्यते-अद्याचलस्त्वया समं वत्स्यति, इमे च दीनारा दत्ता, अपराहवेलायां गत्वा भणति-अचलस्य कार्य त्वरितं जातं तेन प्रामं गत इति, देवदत्तया मूलदेवाय प्रेपितं (सं), आगतो मूलदेवः, तवा समं
PADAKTAR
दीप अनुक्रम [१२२]
SiwanNIDrary om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~445