________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [४], मूलं [-1 / गाथा ||७|| नियुक्ति : [२०७...]
प्रत सूत्रांक
5
उत्तराध्य. वति, तत्थ व से भगिणी कन्नगा चिट्ठति, तस्स भूमिघरस्स मज्झे कुवो, जं च सो चोरो दोण पलोभेउ सहाय असंस्कृता. बृहद्वृत्तिः
दववोढारं आणेति तं सा से भगिणी अगडसमीवे पुवणत्थासणे णिवेसेउं पायसोयलक्खेण पाए गिहिऊण तम्मि
कूचे पक्खिवइ, ततो सो तत्थेव विवजाइ, एवं कालो बच्चति नयर मुसंतस्स, चोरगाहा तंण सकिंति गिहिउं, ॥२१॥ तओ नयरे उवरतो जातो । तत्थ मूलदेवो राया, सो कहं राया संवुत्तो ?--उज्जेणीए नयरीए सच्चगणियापहाणा
देवदत्ता नाम गणिया, तीए सद्धि अयलो नाम वाणियदारतो विभवसंपण्णो मूलदेयो य संवसह, तीए मूलदेवो
इट्ठो, गणियामाऊए अयलो,सा भणति-पुत्ति ! किमेएणं जूइकारेणंति ?, देवदत्ताए भण्णति-अम्मो! एस पण्डितो, * तीए भपणइ-किं एस अम्ह अभहियं विण्णाणं जाणति, अयलो बाहत्तरिकलापंडिओ एव, तीए भषणति-वच्छ । 2 १. पति, तत्र च तस्य भगिनी कन्या तिष्ठति, तस्य भूमिगृहस्य मध्ये कूपः, यं च स चौरो द्रव्येण प्रलोभ्य सहायं द्रव्यवोढारमान-| यति तं सा तस्य भगिनी अक्टसमीपे पूर्वन्यस्तासने निवेश्य पादशौचमिषेण पादौ गृहीत्वा तस्मिन कूपे प्रक्षिपति, ततः स तत्रैव विपयते, एवं कालो ब्रजति नगरं मुष्णतः, चीरमाहारतं न शक्रवन्ति ग्रहीतुं, ततो नगरे उपरको (उपद्रवो)जातः । पत्र मूलदेवो राजा, सार कथं राजा संवृत्तः ' जयिन्यां नगर्या सर्वगणिकाप्रधाना देवदत्ता नाम गणिका, तया सार्धमचलो नाम वणिग्दारको विभवसंपन्नो २१८॥ मूलदेवश्च संवसति, तथा मूलदेव इष्टः, गणिकामातुरचलः, सा भणति-पुत्रि ! किमेतेन छूतकारेण ? इति, देवदत्तया भण्यते--
अम्ब ! एष पण्डितः, सया भण्यते-किमेपोऽस्मन् अम्यधिकं विज्ञानं जानाति , अचलो द्वासप्ततिकलापण्डित एव, तया का दाभण्यते-बसे!
55-
दीप अनुक्रम [१२२]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~4444