________________
आगम
(४३)
प्रत
सूत्रांक
॥६॥
दीप अनुक्रम [१२१]
[भाग-३५] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं निर्युक्तिः+वृत्तिः) मूलं [--] / गाथा ||६||
अध्ययनं [४],
निर्युक्तिः [२०७...]
मांरिया, अगलदत्तं च तत्थ सत्थरे अपेच्छमाणो मग्गिउं पयतो, मग्गंतो य साहापच्छाइयसरीरेण अभिमुहमागच्छतो अंसदेसे असिणा आहतो, गाढपहारकतो पडितो, पञ्चागयसन्त्रेण य भणितो अगलदत्तो—चन्छ ! गिव्ह इमं असिं, वच्च मसाणस्स पच्छिमभागं, गंतूण संतिज्जाघरस्स भित्तिपासे सद्दं करेज्जासि, तत्थ भूमिघरे मम भगिणी बसति, ताए असिं दाएजसु सा ते भज्जा भविस्सति, सङ्घदवस्त य सामी भविस्ससि, अहं पुण गाढपहारो अइकंतजीवोत्ति । गओ य जगलदत्तो असिलट्ठि गहाय, दिट्ठा व सा ततो भवणवासिणीविव पेच्छणिजा, भणइ य-कतो तुर्मति ?, दाइतो अगलदत्तेण असिलट्ठी, विसन्नवयणहिययाए सोयं निगूहंतीए ससंभ्रमं अतिनीतो संतिज्जाघरं, दिन्नं आसणं, उपविट्टो अगलदत्तो ससंकितो, से चरियं उबलक्खेइ य, सा अतिआयरेण सयणिज्जं रएर,
१ मारिताः, अगढदत्तं च तत्र संस्तारेऽप्रेक्षमाणो मार्गयितुं प्रवृत्तः, मार्गेयंश्च शास्त्राच्छन्नशरीरेणाभिमुखमागच्छन् अंसदेशेऽसिनाऽऽहतो, गाढप्रहारीकृतः पतितः, प्रत्यागतसंज्ञेन च भणितोऽगडदत्तः वत्स गृहाणेममसिं, त्रज श्मशानस्य पश्चिमभागं गत्वा शान्त्यार्थीगृहस्य भित्तिपार्श्वे शब्दं कुर्याः, तत्र भूमिगृहे मम भगिनी वसति, तस्यै असं दर्शयेः, सा तब भार्या भविष्यति, सर्वद्रव्यस्य च स्वामी भविव्यसि, अहं पुनर्गाढप्रहारोऽतिक्रान्तजीव इति । गतश्चागडदत्तोऽसियहिं गृहीत्वा दृष्टा च सा तत्र भवनवासिनीव प्रेक्षणीया, भणति चकुतस्त्वमिति ?, दर्शितोऽगडदचेनासियष्टिः, विषण्णयदनहृदयया शोकं निगूहुन्त्या ससंभ्रममतिनीतः शान्त्र्यार्यागृहं, दत्तमासनम्, उपविष्टोऽगडदत्तः सशङ्कितः, तस्याञ्चरितमुपलक्षयति च सा अत्यादरेण शयनीयं रचयति,
ratnamation
For Fasten
www.ra
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [ ४३] मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः
~439~