________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [४], मूलं [-1 / गाथा ||६|| नियुक्ति: [२०७...]
बृहद्वृत्तिः
प्रत सूत्रांक ||६||
उत्तराध्य. मणइ य-पत्य वीसामं करेह, तमो न सो निद्दावसमुषगतो वक्वित्तचित्ताए, अन्नं ठाणं गतूण ठिओ पच्छन्नं, तहिं असंस्कृता.
व सबणिज्जे पुषसजिया सिला, सा ताए पाडिया चुणिया य सेजा, सा व हट्टतुट्ठमाणसा भणति-हा हो।
भाउपायगोत्ति, अगडदत्तोऽपि ततो णिद्धाइऊण वालेसु घेतूण भणति-हा दासीए धीए को में पायइति', तओं ॥२१॥ सा पाएसु नियडिया सरणाऽऽगयामिति मणंती, तेणासासिया, मा वीहहित्ति । सो त घेत्तृण गतो राउलं, पूजितो
दारणा पुरजणवएण य, भोगाण य भागीजातोत्ति ॥ एवं अन्नेवि अपमत्ता इहेव कल्लाणभाइणो भवंति। उक्तो व्य
सुसेषु प्रतिबुद्धजीयिनो दृष्टान्तः, भावसुसेषु तु तपखिनः, ते हि मिथ्यात्वादिमोहितेष्वपि जनेषु यथायदवगमपूर्वकमेव संयमजीवितं धारयन्तीति, एवंविधश्च किं कुर्यादित्याहन विश्वस्तात् , प्रमादेव्षिति गम्यते, किमुक्त भवति ?-बहुजनप्रत्तिदर्शनानसेऽनर्यकारिण इति न विश्रम्मवान् भवेत् , 'पण्डितः' प्राग्वत् , आशु-शीप्रमुचि-17
१ भणति च-अन्न विश्राम कुरु, ततो न स निद्रावशमुपगतो ब्याक्षिप्तचित्ततया, अन्यत् स्थानं गत्वा स्थितः प्रच्छन्न, वत्र च शयनीये पूर्वसजिता शिला, सा तया पातिता चूर्णिता च शव्या, सा च दृष्टतुष्टमानसा भणति-हा हतो भ्रातृघातक इति, अगदत्तोऽपि ततो निर्गत्य वालेषु गृहीला भणति-हा दाला पिया ( वासि ! ईदग्धिया) को मां पातयतीति, ततः सा पादयोनिपतिता शरणाऽऽगवाऽस्मीति मणन्ती, तेनाश्वासिता, मा मैषीरिति । स तां गृहीत्वा गतो राजकुलं, पूजितो राज्ञा पुरजनपदेन च, भोगानां चाऽऽभागीजात इति ॥ एक्मन्येऽपि अप्रमत्ता इहैव कल्याणभागिनो भवन्ति
दीप
अनुक्रम [१२१]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~440