________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [४], मूलं [-1 / गाथा ||६|| ____ नियुक्ति: [२०७...]
1-
उत्तराध्य.
असंस्कृता.
R
बृहदृत्तिः
॥२१५॥
प्रत सूत्रांक ||६||
यं उत्ताणणयणपेच्छणिजं कस्सवि पुण्णविसेस सिरिसूयगं भवणं, तत्थ य सिरिवच्छसंठाणं संधि छेत्तूण अतिगतो परिवायतो, णीणीयातो अणेगभंडभरियातो पेडातो, तत्थ य तं ठवेऊण गतो,अगडदत्तेण चिंतियं-अंतगमणं करेमि, | ताव य आगतो परिवायतो जक्खदेउलातो सइएलए दालिद्दपुरिसे घेत्तूण, तेण ते य ताओ पेडातो गिहाविया, निद्धाइया य सबे नयरातो, भणति य परिवायतो-पुत्त ! इत्थ जिण्णुज्जाणे मुदुत्तागं निहाविणोयं करेमो जाव रत्ती गलति, तत्तो गमिस्सामोत्ति, ततो तेण लवियं-ताय ! एवं करेमति, ततो तेहिं पुरिसेहिं ठवियाओ पेडातो, णिहावसं च उयगया, तो सो य परिवायतो अगलदत्तो य सेजं अत्थरिऊण अलियसुईयं काऊण अच्छंति । तओ य अगलदत्तो सणियं उद्देऊण अवकतो रुक्खसंछण्णो अच्छति, ते य पुरिसा निहावसं गया जाणिऊण वीसंभघाइणा परिवायएण
१च उत्ताननयनप्रेक्षणीय कस्यापि पुण्यविशेषश्रीसूचकं भवनं, तत्र च श्रीवत्ससंस्थान सन्धि छिस्थाऽतिगतः परिमाजकः, अनेकभाण्ड-| भृताः पेटा निष्काशिताः, तत्र च तं स्थापयित्वा गतः, अगडदत्तेन चिन्तितम्-अन्तगमनं करोमि १, तावश्चागतः परित्राजको यक्षदेवकुलात् | सदा भ्राम्यतः (स्वकीयान) दरिद्रपुरुषान गृहीत्वा, तेन च तैः ताः पेटा माहिताः, निर्गताश्च सर्वे नगरात् , भणति च परिव्राजक:-पुत्र! अत्र जीर्णोद्याने मुहूर्त निद्राविनोद कुर्मो याबद्रात्रिर्गच्छति ततो गमयिभ्याम इति, ततस्तेन लत-सातैवं कुर्म इति, ततस्तैः पुरुषैः स्थापिताः पेटाः, निद्रावर्श चोपगताः, ततः स च परिव्राजकोऽगडदत्तश्च शय्यामास्तीर्य अलीकस्खपितं कृत्वा तिष्ठतः । ततश्चागढदत्तः शनैरुत्थायापकान्तो वृक्षसंछन्नतिष्ठति, ते च पुरुषा निद्रावर्श गताः ज्ञात्वा विश्रब्धघातिना परिव्राजकेन
दीप
अनुक्रम [१२१]
॥२१॥
wwjanatarary.om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~438~