________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [४], मूलं [-] / गाथा ||६|| नियुक्ति : [२०७...]
प्रत
सूत्रांक ||६||
सहयारस्स पायबस्स हा णिविट्ठो दुव्बलमयलवत्थो, चोरगहणोवायं चिंतयंतो अच्छति, णपरि जंकिंपि मुणमुणायंतोतं चेव सहयारपायवरछायमुवगतो परिवायतो, अंबपलवसाहं भंजिऊण णिविट्ठो, दिहो य तेण ओबद्धपि-12 डितो दीहजंघो, दट्टण य आसंकितो हियएण-पावकम्मसूयगाई लिंगाई, Yणं एस चोरोत्ति, भणितो य सो परिवायगेण-वच्छ ! कुतो तुम किंनिमित्तं वा हिंडसि ?, ततो तेण भणियं-भयवं! उज्जेणीतो अहं पक्खीणविभवो हिंडामि, तेण मणियं-पुत्त ! अहं ते विउलं अत्थसारं दलयामि, अगलदत्तो भणति-अणुग्गहिओऽम्हि तुम्भेहिं ।
एवं च अदंसणो गतो दिणयरो, अइकता संझा, कहियं तेण तिदंडातो सत्थयं, बद्धो परियरो, उहितो भणतिमाणगरं अइगच्छामोत्ति, सतो अगलदतो ससंकितो तं अणुगच्छद, चिंतेति य-एस सो सकरोत्ति, पविट्ठो णयर, तस्थ ॥
१ सहकारस्य पादपस्वाधरतान्निविष्टो दुर्बलमलिनवस्त्रः, चौरग्रहणोपायं चिन्तयंस्तिष्ठति, नवरं यत्किमपि जल्पन तामेव सहकारपाद६ पच्छायामुपगतः परिव्राजकः, आम्रपलवशाखां भक्त्वा निविष्टः, दृष्टश्च तेनावबद्धपिण्डिको दीर्घजबः, दृष्ट्वा च आशक्तिो हृदयेन
पापकर्मसूचकानि लिङ्गानि, नूनमेष चौर इति, भणितश्च स परित्राजकेन-वत्स ! कुतस्त्वं किंनिमित्तं वा हिण्डसे ?, ततः तेन भणितं
भगवन् ! उज्जयिनीतः अहं प्रक्षीणविभवो हिण्डे, तेन भणितं-पुत्र ! अहं तुभ्यं विपुलमर्थसार ददामि, अगडदचो भणति-अनुगृहीतोऽस्मि द युष्माभिः । एवं चादर्शनं गतो दिनकरः, अतिकान्ता सन्ध्या, कृष्टं तेन त्रिदण्डात् शस्त्रक, बद्धः परिकरः, उत्वितो मणति-नगरमतिगच्छाव
इति, ततोऽगडदत्तः सशक्तितस्तमनुगच्छति, चिन्तयति च-एष स तस्कर इति, प्रविष्टो नगर, तत्र
दीप
अनुक्रम [१२१]
ainatorary.om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~437