________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [४], मूलं [-1 / गाथा ||१|| नियुक्ति: [२०६]
प्रत
सूत्रांक ||५||
जनान् स्वस्थीकरोतीत्याश्वासः, स एव दीवत्तिपदसम्बन्धात् प्राकृतस्य शतमुखत्वादावासद्वीप इति भवति, तथा दप्रकाशयति-घनतिमिरपटलावगुण्ठितमपि घटादि प्रकटयतीति प्रकाशः, सर्वधातूनां पचादिषु दर्शनात् , स चासो
दीप्यत इति दीपश्च प्रकाशदीपः, स च भवति दीवत्तिपदयाच्य इति गाथार्थः ॥ २०६ ॥ पुनरनयोरपि भेदमाहसंदीणमसंदीणो संधिअमस्संधिए अ बोद्धव्वे । आसासपगासे अ भावे दुविहो पुणिक्विको ॥ २०७॥ | व्याख्या-संदीयते-जलप्लावनात् क्षयमामोतीति सन्दीनः, तदितरस्त्वसन्दीनः, तथा 'संजोगिमे यति संयोगिमः, यस्तैलवय॑निसंयोगेन निर्वृत्तः, असंयोगिमश्च तद्विपरीत आदित्य बिम्बादिः,सोक एव प्रकाशक इति 'ज्ञात-18|| व्यः' अवबोद्धव्यः, पठ्यते च-सन्धियमस्सन्धिए य योद्धचे' इहापि सन्धितः' संयोजितः, तद्विपरीतस्तु 'असन्धितः असंयोजितः, 'आसासपगासे य'त्ति आश्वासद्वीपः प्रकाशदीपश्च, यथाक्रमं चेह सम्बन्धः, तत्रावासद्वीपः सन्दीनासन्दीनः, प्रकाशदीपच संयोगिमासंयोगिम इति, अयं च द्रव्यत एवेति व्यामोहापनयनायाह-'भावेऽपि' भाववि-18 पयोऽपि, 'दुविह'त्ति द्विधा, 'पुन'रिति प्रथमभेदापेक्षम् , एकैकः' इत्याश्वासद्वीपः प्रकाशदीपश्च, इदमुक्तं भवति१ वयिमखचिमादयः ( उ० ३५०) इति सूत्रादिमो न्यकादेरण्याकृतिगणवाद्गवं च । २ संधानं संधा सा जाताऽस्येवि संधितः ।
दीप अनुक्रम [१२०]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~431