________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [४], मूलं [-] / गाथा ||५|| नियुक्ति: [२०६]
बृहद्वृत्तिः ॥२१॥
प्रत सूत्रांक ||५||
उत्तराध्य.
एगो किल राया इंदमहाईए कम्हि ऊसये अत्तपुरे निग्गच्छंते घोसणं घोसावेइ-जहा सधे पुरिसा नयरातो निग्ग-1 असंस्कृता. दिच्छंतु, तत्थ पुरोहियपुत्तो रायवल्लभो वेसाघरमणुपविहो घोसिएऽवि ण णिग्गतो, सो रायपुरिसेहिं गहितो, तेण
वल्लभेण न तेसिं किंचि दाऊण अप्पा विमोइतो, दप्पायमाणो विवदंतो रायसगासमुवणीतो, राइणावि वज्झो आणचो, पच्छा पुरोहिओ उवट्टितो भणति-सवस्सपि य देमि मा मारिजउ, तोऽपि ण मुक्को, मूलाए भिन्नो। एवमन्येऽपि न वित्तेन शरणमिहैव तावदामुवन्ति, आस्तामन्यजन्मनि, तन्मूर्छावतः पुनस्तस्याधिकतरं दोषमाह|'दीवे'त्यादि वृत्ताई, तत्र च दीवमित्येतत्पदं संस्कारमनपेक्ष्येव निक्षेसुमाह नियुक्तिकृत्
दुविहो य होइ दीवो दवदीवो अभावदीवो य । इकिकोऽवि अ दुविहो आसासपगासदीवो अ॥२०६॥ I व्याख्या-'द्विविधश्च' द्विभेद एव भवति, दीवेति प्राकृतपदोपात्तोऽर्थो, द्रव्यभावभेदात् , तथा चाह-दबदीवो य भावदीयो यत्ति, पुनरयमेकैकोऽपि द्विविधः, द्वैविध्यमेवाह-'आसास त्ति आश्वासयति अत्यन्तमाकुलितानपि
१ एकः किल राजा इन्द्रमहादौ कस्मिंश्चिदुत्सवे स्वकीयपुरे निर्गच्छति घोषणां घोषयति-यथा सर्वे पुरुषा नगरान्निर्गच्छन्तु, तत्र पुरोहितपुत्रो राजवल्लभो वेश्यागृहमनुप्रविष्टो घोषितेऽपि न निर्गतः, स राजपुरुपैगृहीतः, तेन वल्लभेन तेभ्यः किञ्चिदत्त्वाऽऽत्मा न विमोचित्तः, दीयमाणो विषयन राजसकाशमुपनीतः, राज्ञाऽपि वध्य आज्ञप्तः, पश्चात्पुरोहित उपस्थितो भणति-सर्वस्वमपि च ददामि मा | मीमरः, तदापि न मुक्तः, शूलायां भिन्नः ।
AARLok24
दीप अनुक्रम [१२०]
-2
--
*
JABERatinintamational
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~430~