________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”-मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [४], मूलं [-] / गाथा ||४|| नियुक्ति: [२०५]
प्रत सूत्रांक ||४||
खजनखतत्वमालोचयम् प्रत्रज्यां प्रत्यारतः, तथाऽन्यैरपि विवेकिभिर्यतितव्यं, तथा च पाचक:-"रोगामातो दुःखा-1 हितस्तथा खजनपरिवृतोऽतीव । कणति करुणं सबाष्पं रुजं निहन्तुं न शक्तोऽसौ ॥१॥ माता भ्राता भगिनी भार्या पुत्रस्तथा च मित्राणि । न भन्ति ते यदि रुजं खजनवलं किं वृथा वहसि ? ॥२॥ रोगहरणेऽप्यशक्ताः प्रत्युत धर्मस्य ते तु विघ्नकराः । मरणाच न रक्षन्ति खजनपराभ्यां किमभ्यधिकम् ? ॥३॥ तस्मात् खजनस्यार्थे । यदिहाकार्य करोपि निर्लज! भोक्तव्यं तस्य फलं परलोकगतेन ते मूढ! ॥४॥ तस्मात् खजनस्योपरि सह परिहाय निवृतो भूत्वा । धर्म कुरुष्व यत्नाद्यत्परलोकस्य पथ्यदनम् ॥ ५॥" इति सूत्रार्थः॥४॥ इत्थं तावत् स्वकृतकर्मभ्यः खजनान्न मुक्तिरित्युक्तम् , अधुना तु द्रव्यमेव तन्मुक्तये भविष्यतीति कस्यचिदाशयः स्थादत आह
वित्तेण ताणं न लभे पमत्ते, इममि लोए अदुवा परत्थ।
दीवप्पणटे व अणंतमोहे, नेयाउयं दहमदहुमेव ॥ ५॥ (सूत्रम् ) व्याख्या-वित्तेन' द्रविणेन 'त्राणं' खकृतकर्मणो रक्षणं 'न लभते न प्राप्नोति इति, कीदृक् ?-'प्रमत्तः । मद्यादिप्रमादवंशगः, क-'इममित्ति अस्मिन्ननुभूयमानतया प्रत्यक्ष एव 'लोके' जन्मनि, 'अदुवे ति अथवा 'परत्रे'ति परभवे, कधं पुनरिहापि जन्मनि न त्राणाय १, अनोच्यते वृद्धसम्प्रदाय:
दीप
--RACLAXXX
अनुक्रम [११९]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~429~